Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 594
________________ ५७० घ्याश्रयमहाकाव्ये [कुमारपालः] राजा तथा प्रजेति वचनात् । एतेन राज्ञात्मनोव हि(न्येव हिं?)साकरणदोषः स्थापितः॥ दुर्जातीयाः । अत्र "जातेरीयः०" [ १३९ ] इत्यादिनेयः॥ से कमासिकाः । अत्र "भृति०" [१४० ] इत्यादिनेकः ॥ श्वधर्माणः । अत्र "द्विपदाधर्मादन्" [ १४१ ] इत्यन् ॥ विकल्पमिच्छन्त्येके । श्वधर्माणः विधर्माः ॥ सुजमिन । हरितजमिन्न । तृणजम्नः । सोमजम्न(म्नः)। अत्र "सुहरित०" [ १४२ ] इत्यादिना-अन् ॥ दक्षिणेमणि । इत्ययं "दक्षिणेमा०" [ १४३ ] इत्यादिनानन्तः साधुः ॥ सुगन्धीन् । पूतिगन्धि पलम् । उद्गन्धि । सुरभिगन्धि । अत्र "सुपूति०" [१४४ ] इत्यादिना-इत् ॥ सुगन्धि अम्बु सुगन्धं पलम् । पूतिगन्ध्यम्बु पूतिगन्धो मरुत् । उद्गन्धि पलम् उद्गन्धमम्बु । सुरभिगन्धिर्मरुत् सुरभिगन्धं वपुः । अत्र “वागन्तौ" [ १४५ ] इतीद्वा ॥ वसन्ततिलका ॥ न न्यायगन्धोसि न धर्मगन्धिः करीषगन्धस्य पुरीषगन्धिः । कृते शरीरस्य करं घिगेष गृह्णामि भूमेन तु रक्षणाय ॥ १४ ॥ १४. न्यायस्य गन्धो यस्मिन्स न्यायगन्धोहं नास्मि । एवं निरपराधपशुवधस्य महापन्यायस्यानिवर्तकत्वान्मयि न्यायस्य गन्धोपि नास्तीत्यर्थः । अत एवाहं न धर्मगन्धिर्वर्तेत एव वाहं पापाशुचिलितत्वात्पुरीषस्येव गन्धो यस्य स पुरीषगन्धिः सन्नेषोहं करीषगन्ध १ सी °य ॥ न्योय. १ ए म्नः । अं. २ सी गन्धो महत्. ३ ए गन्धमरु'. ४ ए °गन्धव'. ५ ए ममंग. ६ सी चितिप्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628