Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 592
________________ [ कुमारपालः ] १०. दुष्टा पशुवधादिपापकारित्वेन निन्दिता जातिः सामान्यं पुरुषत्वादि येषां ते दुर्जातीया इमे सौनिकादिलोका विधर्मा निर्धर्मा अत एव श्वधर्माण: कुक्कुराचाराः सन्तः किं किमित्येतान्पशून्नन्ति । किंभूतान् । सोमो वल्लीरसो जम्भोभ्यवहार्यो येषां तान् सोमजम्नस्तथा तृणजम्नश्च । निरपराधानित्यर्थः । किं तु । सप्त द्रम्मा भृतिरस्य "सोस्य भृतिवस्त्रांशम् ” [ ६. ४. १६८. ] इति के सप्तको मासो येषां ते सप्तकमासिका भृत्याः सन्तः स्वजीविकायै स्ववृत्त्यर्थं किं किमिति न भवन्ति । वरं श्लाघ्यमेतज्जीववधाहेतुत्वात् ॥ उपजातिः ॥ ५६८ ४ व्याश्रयमहाकाव्ये व्याधा वने हरितजमिन सुजयन्तौ यद्दक्षिणेर्मणि मृगे प्रहरन्त्यधं तत् । भूशासितुः सुरभिगन्धि यशः क्षिणोति प्रत्यक्षमेव किमुतैष वधः पशूनाम् ॥ ११ ॥ I 19 ११. व्याधा वने मृगे यत्प्रहरन्ति । किंभूते । शोभना जम्भा दंष्ट्रा यस्य तस्मिन्सुजनि । तथा हरितानि तृणानि जम्भो भक्ष्यमस्य तस्मिंस्तथामन्तौ निरपराधे । तथेर्मं बहुव्रणं वा दक्षिणमङ्गमी बह्वस्य दक्षिणाङ्ग ईर्म (मैं) व्रणमस्येति वा दक्षिणेर्मा तस्मिन् । व्यद्धुकामानां व्याधानां दक्षिणं भागं बहुकृत्य व्यधनानुकूलं स्थिते व्याधेन वा दक्षिणभागे कृतव्रणे । तद्वनेभवत्वेन परोक्षमप्यर्थं पापं कर्तृ भू I Jain Education International १ एन सज'. २ मतोय. १३ सी 'मुनेष. १ सी कुर्कुरा २ सी सोमव° ३ सी प्रका. ४ सी 'मेधजीव' ५ सी त् । व्या. ६ सी 'राद्धे । त'. ९ सी. ७ सी ई . ८ए वेन व्या. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628