Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 590
________________ ५६६ व्याश्रयमहाकाव्ये [ कुमारपाल: ] नानि गृहीत्वामन्दातुमित्यर्थः । सौनिकापणे खाटिकशालायाममून्नयामि । कीदृशान् । एकोसक्थिरल्पोरुर्द्वितीयो दुःसक्थिस्तृतीयैस्तु सुसक्थिकः । विशेषणद्वन्द्वे तान् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ 1 दुर्हलिः सुहलितो यथा हलिं सुप्रजस्त इवं चाप्रजा: प्रजाम् । raat पिशितानि सौनिकात्सन्ति दुष्प्रजस ईप्सवो धनैः ॥ ८ ॥ ८. यथा दुर्हलिः सुहलितः सकाशार्द्धलिं महद्धलं यथा वाप्रजा निरपत्यः सुप्रजस्तो बपत्यात्सकाशात्प्रजामपत्यं धनैरीप्सुः स्यात् । उत्तरार्धं स्पष्टम् । किं तु । दुष्टा प्रजा येषां ते दुष्प्रजसो निन्द्यलोकाः ः ॥ अचतुरैः । सुचतुरः । विचतुरम् । उपचतुरेषु । त्रिचतुर । इत्यत्र "नसुवि० " [ १३१ ] इत्यादिना अप् ॥ समासान्तविधेरनित्यत्वादिह न स्यात् । त्रिचत्याः ॥ अन्तर्लोमम् । बहिर्लोमम् । अत्र "अन्तर् ० " [ १३२ ] इत्यादिना अप् ॥ पुष्यने । अत्र "भान्नेतुः " [ १३३ ] इत्यप् ॥ पद्मनाभे । अत्र "नाभेर्नाम्नि " [ १३४ ] इत्यप् ॥ अनृच । बह्वृचैः । अत्र “नेज्० " [ १३५ ] इत्यादिना अप् ॥ १ सी 'वजाम्. Jain Education International १. ५ सीट । दु. *. ९ एन इ. २ सी 'टिकेशा'. ३ सी य सु. ४ सी द्धलं म. ६ सी रः । सच'. । स ७एन ८ सीम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628