Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
५६४
[ कुमारपालः ]
र्बह्वय ऋचो येषां तैर्बहृचैश्चरणैरुपलक्षणत्वादन्यलोकेनाप्यासेव्य उपबासव्रतविशेषपूजाविशेषादिना ध्ये । पौष्यां फाल्गुन शुक्लैकादश्यां विष्णोराराधनं महाफलम् । यद्ब्रह्माण्डपुराणम् ।
व्याश्रयमहाकाव्ये
यदा तु शुक्रुद्वादश्यां पुष्यं भवति कर्हिचित् । तदा सा तु महापुण्या कथिता पापनाशिनी ॥ १ ॥
पुराणभाषया द्वादशीशब्देन व्रतैकादश्युच्यते ।
तस्यां जगत्पतिर्देवः सर्वसर्वेश्वरो हरिः । प्रत्यक्षतां प्रयात्येव तेनानन्तं फलं स्मृतम् ॥ २ ॥ इमामेकामुपोष्यैव पुष्यनक्षत्रसंयुताम् । एकादशीसहस्रस्य फलं प्राप्नोति नान्यथा ॥ ३॥ तस्मादेषा प्रयत्नेन कर्तव्या फलकाङ्क्षिभिः । फाल्गुने च विशेषेण विशेषः कथितो नृप ।
एतेन च पर्वोपन्यासेन तदा राजाप्युपोषितो व्रतविशेषस्थो धर्मध्यानस्थञ्चासीदिति विशेषेणोल्लसद्दयं बलादाकृष्यमाणान्दीनान्पशून्द - दर्शेत्यर्थो व्यञ्जितः । कीदृग्नरः । अन्तर्लोमान्यस्यान्तर्लोमं तथा बहिर्लोमान्यस्य बहिर्लोमं च । उभयपार्श्वयोर्लोमशमित्यर्थः । और्णमूर्णामयं पटं दधत्तथा मुग्धत्वात्रय एव चत्वारो यस्य स त्रिचत्वास्तथा नि(निः)स्वत्वान्नास्ति हलिर्महद्धलमस्याहलिरत एव दुष्टे का - कठोरत्वादिना विकृते सक्शी ( क्थिनी ) यस्य स दुःसक्थस्तथा
१२
१ए बहू ऋ.
५. सी युतं । ए.
९
लोम
Jain Education International
२ ए 'राध्यपौ'. ३ एस.
६ ए थिते नृपः ।
ए.
१० सी पदं द°
•
७ ए 'तशे'.
११ सी 'त्वास्त्रय.
४ सी
पोष्यतं पु.
८ एशेषणो. १२ सी निसत्वा ..
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628