Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
કુર
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
कुक्षिर्मध्यं यस्य तं कृशोदरम् । तथा चतेस्रोश्रयो यस्य तचतुरस्रं (ं) तद्वक्षःस्थलं यस्य तम् । उपलक्षणत्वात्प्रमाणोपेतसर्वाङ्गोपाङ्गमित्यर्थः । तथा सकलजगदाह्लादकत्वात्स्वयं साक्षात्प्रोष्ठपदाधिपं नु प्रोष्ठो गौस्तस्येव पादा आसां प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदाच । तासामधिपञ्चन्द्रस्तमिव । अथ चैं ये प्रोष्ठपदाधिपं प्रस्तावाद्वितीयेन्दुं स्वयं नमस्यन्ति तेषां मध्ये कस्य नरस्य द्वितीया तिथि (थिः) कल्याणी शुभहेतुर्न स्याद्वितीयायामिन्दुदर्शनस्य सर्वसंपन्निबन्धनत्वेन शास्त्रेषु गीयमानत्वादित्युक्तिलेश (शः) ॥
५
पडङ्गुल । इत्यत्र " बहु० " [ १२५ ] इत्यादिना टः ॥
जिह्मसक्थ्यः । पद्माक्ष्यः । अत्र “सक्थि० " [ १२६ ] इत्यादिना टः ॥ द्विमूर्धः द्विमूर्धा । त्रिमूर्धः (धं) त्रिमूर्धा । इत्यत्र "द्वि०" [ १२७ ] इत्यादिना वा टः ॥
जायाप्रमाण | त्रिदश । इत्यत्र “प्रमाणी०" [ १२८ ] इत्यादिना डः ॥
1
सुप्रात । सुश्व । सुदिवः । शारिकुक्षम् । चतुरे । एणीपद | अजपद | प्रोष्ठपद | भद्रपद । इत्येते " सुप्रात०" [ १२९ ] इत्यादिना निपात्याः ॥ कल्याणीद्वितीया रजनी । इत्यत्र “पूरणीभ्यः ०" [ १३० ] इत्यादिना. अप् ॥ उपजातिः ॥
१ए मार्थै:.
१ ए क्षिसंध्यं.
सममथत सोचतुरः कषायैः
सदा सुचतुरो स्खलितैः पुमर्थेः ।
२ सी 'तश्रोत्रयो. ३ सी दाश्च. ६ सी 'यामि ७ सी 'न्धत्वे'. ८ ए १० सी कुक्षि | च . ११ सी रस । ए.
५ ए तिथि क 'मूर्द्धि द्वि
•
Jain Education International
४ ए च यथोष्टप
'लेश्य: । ष° ९ सी
१२ एन | पाणी.
!
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628