Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 579
________________ [ है.७.३.११५. ] एकोनविंशः सर्गः । ५५५ पूर्वसक्थोत्तरसक्थाय । मृगसक्थे । उपमानात् । फलकसक्थाभ्याम् । अन “ पूर्व ० " [ ११३ ] इत्यादिना अट् ॥ कुक्कुटादपीच्छन्त्यन्ये । कुक्कुटसक्थे ॥ जवनोरसम् । अत्र “उरसोग्रे" [ ११४ ] इत्यट् ॥ लावण्यजालसरर्समे(म)मृताश्मं दृशोर्वधूम् । गृह्णन्वेश्माभि भूपोथाचलत्कालायसास्त्रभृत् ॥ १३० ॥ १३०. अथ कालायसं प्रधानलोहजातिभेदस्तस्य यदत्रं क्षुरिका तद्भृद्भूपो वेश्माभिर्लक्ष्यीकृत्याचलत् । कीदृक्सन । वधूं गृह्णन् । किंभूताम् । लावण्यस्य जालसरसमेवंनाम सरः सौन्दर्यामृत पूर्णामित्यर्थः । अत एव दृशोर्जगच्चक्षुषोरमृताश्मममृतस्याश्मामृताश्म एवंनामा प्र धानाश्मजातिविशेषस्तत्तुल्या मत्याहादिकामित्यर्थः ॥ पौरैरुपानसाट्टस्यैः पुण्याहे दहशे व्रजन् । संख्याताह्नजयोत्सिक्तैः सोसंख्याताह कौतुकात् ॥ १३१ ॥ १३१. स भैमिः पुण्याहे शुभदिने प्रासादाय व्रजन्सन्नुपगतमन उपानसमित्यन्नविशेषस्य संज्ञा । तस्य यान्यानि हट्टास्तत्रस्यैः पौर ८ र्ददृशे । कस्मात् । असंख्यातेष्वहःसु यत्कौतुकं तस्मादति कौतुकादित्यर्थः । यतः कीदृशैः । संख्याताहेषु स्तोकदिनेषु यो जयः स्वामिकर्तृक आन्नविजयस्तेनोत्सिक्तैर्गर्वितैः ः ।। जालसरसम् । उपानस । अमृताश्मम् । कालायस । इत्यत्र “सरोनोम ०" [ ११५ ] इत्यादिना -अद ॥ १ए सनमृ. २ शोधू. ३ ए यस्यास्व'. १ एलक्षी २ सी 'स्यात्मैश्ममृ. ३ ए ल्यामात्या . ५ सीन उपासन उपासनस ७ ए'नि हाट्टा'. कौका ९ए आहवि. • Jain Education International ७ ६. १० ए पाना अ. For Private & Personal Use Only ४ ए सादय. ८ सी www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628