Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[६३.३५. ] एकोनविंशः सर्गः ।
वोपाशीदेव वा । तथा मातृयमातृकमातृलान् मातृदत्तमातृदेवमातृभक्तान्वा । तथा भानुयं भानुकं भानुलं व भानुदत्तं भानुदेवं भानुभक्तं वा । सर्वानप्येतान्वयस्याननुकम्पितान् । बालकत्वेन स्वयंमा - गणेनभिज्ञत्वादेतान्विज्ञान्वयस्यान्कियदहं मार्गयामीति पृष्ट्वेत्यर्थः ।।
स्वयका । मयका । इत्यत्र " युष्मद् ०" [३०] इत्यादिनान्त्यात्स्वरात्पूर्वोक् ॥ केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वकम (वैम) कमिच्छन्ति । तन्मते भवतके || असोभादिस्यादेरिति किम् । युष्मकासु । अमकासु । युवकयोः । आवकयोः । युवकाभ्याम् । आवकाभ्याम् ॥
॥
19
नीचकैः
कैः । अपृथकद् । इत्यत्र “अव्ययस्य को द् च" [ ३३ ] इत्यक् । तत्संनियोगे यत्ककारान्तमव्ययं तस्य दोन्तादेशः ॥
तूष्णीकाम् । इति "तूष्णीकाम्" [ ३२ ] इत्यनेन निपात्यम् ।
झ्यालकम् । भवतके । नीचकैः । तूष्णीकाम् । अत्र " कुत्सित ० " [ ३३ ] इत्यादिनां कबादयः ॥
५३१
अनुकम्पायम् । श्यालकम् ॥ तद्युक्तनीतौ । दिग्धः पङ्ककेनासि । बोलकोत्तिष्ठ । ददके गुडधानाकाः । ककिम् । इत्यत्र “अनुकम्पा ०" [ ३४ ] इत्यादिनों कबादयः ॥ असीत्यादिष्वनभिधान्न स्यात् ॥ यत्र त्वभिधानं तत्र स्यात् । त्वकम् ॥
देवि । देविक | देविल । इत्यत्र "अंजातेर् ०" [३५] इत्यादिना - इयै
१ सी पासीदें ". २ एशीदेवं. ३ सी नुकं. ४ सी वा तथा भा. ५ सी 'नायरा'. ९ए । नायकैः ..
६ सी 'स्यात्यस्व'.
७ सी 'चकै । अ.
.
१० सी ना बा १३ सी बालोको
८ ए दो वादे - शालकं । श्या १५ सी अनुकं -
१२ एकः पंके'. जातर्. १६ ए
३".
Jain Education International
११ सीम् । १४ सी 'ना बा.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628