Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[ है० ७.३.७९. ]
एकोनविंशः सर्गः ।
।
१०६. अवलोमेष्ववहीन लोमसु रूच्या शत्रुषु विषये वसामेनावही - नसाना सामरहितेनेत्यर्थः । भर्त्रा भैमिना धिक्स्तुतं किं तदित्याह । मे मम ब्रह्मवर्चसं ब्रह्मतेजस्तथा वो युष्माकं राजवर्चसं राजतेजो हस्तिवर्चसं च हस्तिनां बलं च । एवं नाशेनातिनिन्द्यान्येतानि त्रीणि स्वामिना धिक्स्तुतानीत्यर्थः ॥
पल्यवर्चसवद्वैर्म धिग्वः प्रत्युरसं नृपाः ।
यन्नश्च स्वामुपाक्ष्येते विशन्त्योकोगवाक्षवत् ॥ १०७ ॥
४
१०७. हे नृपाः प्रत्युरसमुरसि वर्तमानं वो युष्माकं वर्म धिग्गर्हे । यतः पल्यवर्चसवत्पल्यं कटकृतं पलालवर्तिकृतं वा धान्यभाजनं हस्तिविधा(?) वा तस्यै यद्वचें बलं रणकार्याकरणेन भारभूतत्वात्तत्तुल्यम् । एतदपि कुत इत्याह । यद्यस्मान्नोस्माकं च स्वा(?) मुपाक्ष्यक्ष्णोः समीपे युष्माकं पश्यतामेवेत्यर्थः । एते शत्रवो विशन्ति । ओकोगवाक्षवत् । [* यथा गृहगवाक्षे सुखात्सर्वोपि विशति ॥
(ण)धुरा । इत्यत्र "धुरोनक्षस्य " [ ७७ ] इत्यत् ॥ अनक्षस्येति किम् | दृढधूरक्षान् ॥
द्विभूमम् | [ पाण्डुभूमम् । ] उदग्भूमः (म ) । कृष्णभूमम् । अत्र "संख्या०" [ ७८ ] इत्यादिना अत् ॥
अत्यध्वम् । अत्र “उपसर्गादध्वनः” [ ७९ ] इत्यत् ॥
१ एर्माधि'. २ सी द्विग्व प्र.
५४५
*
३ ए क्षवात्.
१ ए साम्ला सा. २ एम् | कंत ३ सी न्धान्यिता ४ ए कं चमाधि. ५ सी धान्यं भा. ६ सीस्य द्वयचो. ७ सी पाक्षक्ष्णोः.
Jain Education International
एतदारभ्य १२० तमपद्यटीकादर्शितधनुश्चिह्नान्तस्थो ग्रन्थः सीपुस्तके नास्ति.
६९
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628