Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
२४. अन्ययेड् भर्ता चिक्षिपे स्रजं ददन्निरस्तः । कथमित्याह । हे पारदारिके परस्त्रियं गच्छंस्तथा हे साभर्तृकिक सपत्नीं गच्छन्ननया ते तव स्रजा ममालं सृतं किं त्वनया स्रजा कृत्वा प्रतिपथिकीं (कां) कुलटात्वेन प्रतिपथं पन्थानं पन्थानं प्रति गच्छन्तीं तां स्वप्रियां स्वमनोभीष्टां परदारादिकां भूषयेति ॥
१०
३४८
मुधास्याक्रन्दिकी दाण्डमाथिकी त्वां लताधिया । यत्प्रातिपथिंको नालिस्त्यक्तेत्यन्या सखीमशात् ।। २५ ।।
93
२५. अन्या सखीमशादर्वेदत् । कथमित्याह । हे सख्यसि त्वमेलिभयेन मुधा निरर्थकमाक्रन्दिक्याक्रन्दन्ति यत्र स देश आर्केन्द औन्द्यत इति वाकन्द आर्तायनं शरणमुच्यते । तं धावसि । तथा दण्डमाथी माथशब्दः पथिपर्यायो दण्ड इव माथो दण्डमाथ ऋजुमार्गस्तं च धावसि । यद्यस्मादलिस्त्वां लतोंधियानेकपुष्पमालापरिधानेन पुष्पगन्धोद्धुरत्वाल्लतेयमिति बुद्ध्या न त्यक्ता न यक्ष्यतीति ॥
पादविक्या लतामध्ये खिन्नाङ्गया नर्मकर्मठः । कस्याश्चिदानुपदिकः पतिः सौस्नातिको भवत् ॥ २६ ॥
१ बी थके ना.
२ ए 'स्तित्य'. ३ सीत् । यतः.
१ एक स्त्रि' ५ सी स्थान ग..
९.
१३ सी 'न्दिनी आक्र
१७ ए जुर्मार्ग १८ बी 'धाव'.
Jain Education International
२ बी ते नव. ६ ए "नंग'. १० ए 'दिकं भू.
१४ ए क्रन्द्य ं.
३ एव पति ७ ए सी च्छन्ती तां.
११ ए वत्. १५ सी आती .. १९ बी 'ताया.
४ बी सी 'तिपंथ'.
८ बी तां प्रि. १२ वी 'मलिये.
For Private & Personal Use Only
१६ एण्डमाथ". २० ए बी त्यक्षति.
www.jainelibrary.org