Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
व्याश्रयमहाकाव्ये
Rotarत्याकारौ गार्गिका का ठिकाभ्यां भाषेतामात्यस्तथ्यपथ्यं तथापि ॥ १६ ॥
१०
१६. स्वामी प्रभुरायुक्तानामधिकृतानां मत्रिणीमहितमानितया चौरतां वेत्त्वचौरेंत्वं वा हितमानितया साधुतां वा वेत्तुं शैष्योपाध्यायिकां व किंचिज्ज्ञमानित्वाच्छिष्यत्वं वा वेत्त्वतिविज्ज्ञमानित्वादुपाध्यायतां वा वेत्तु । अथाथ वा गार्गिकाकाठिकाभ्यां गार्ग्यत्वेन कठत्वेन च लोघात्याकारौ कुर्यात् । सत्यवादित्वादिगुणोपेतस्य गर्गस्यर्षेरपत्यत्वेन सत्यवादित्वादिगुणोपेता एत इति । तथा हेयोपादेयार्थोक्तियुक्तस्य सर्वशास्त्रसारस्य कठप्रोक्त वेदस्य वेदित्रध्येतृत्वेन सर्वशास्त्र रहस्यज्ञा विधे - यज्ञाश्चमी इति श्लाघां करोतु । पुलिन्दस्येव सदा वनेवासिनो गर्पेरयत्वेनाकिंचिज्ज्ञा एत इति । तथा कठवेदाभ्यास जडत्वे न नीतिशास्त्रज्ञा नापि लोकव्यवहारमात्रस्याप्यभिज्ञा इति निन्दां वा करोतु स्वामीत्यर्थः : । तथाप्यमात्यस्तथ्यपथ्यं स्वामिनः सत्यहितं वचो भाषेत वक्तुमर्हति । वैश्वदेवी छन्दः ॥
१२
तथ्यपध्या भणनेमात्यस्य दोषमाह || ब्रह्मत्वपोत्रीयधपि गार्गिकां सकाठिकां क्ष्मावगतामवाप्य च । पापः स यो नावति शाकशाकटेक्षुशाकिने नुं स्वनियोगमुद्यतः
॥ १७ ॥
१७. यो नियुक्तो मन्त्रयुद्यतः सावधानः सन्स्वनियोगं स्वाम्यादिष्टं तथ्यपथ्यभाषणादिकं स्वव्यापारं नावति न रक्षति स पापो निन्द्यः
१ बी नु स्वानि..
१ एाहि.
५ सी 'अथा.
९ बी अध्यात्या. १० वी सी 'दिगु. १३ एभ्यासाज',
४२६
Jain Education International
२ ए 'यातचोर'. ६ ए वाऽकिं".
३ ए 'चोर', ७ बी 'विज्ञमा. ११ बी 'शार १५ ए पथ्यो',
१४ बी सी 'ननी',
For Private & Personal Use Only
[कुमारपाल: ]
४ बी 'रत्वाहि',
८ बी 'गिंककाठि १२ बी ' वेदन्यास '.
www.jainelibrary.org