Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
५००
व्याश्रयमहाकाव्ये [कुमारपालः] क्षिणोत्तरासु दिक्षु देशेषु वा यातु स्वेच्छया विचरतु । तथा त्वत्सेवाद्यर्थ पूर्वपश्चिमादक्षिणोत्तराभ्यो दिग्भ्यो देशेभ्यो वा त्वत्पार्श्वमायातु । हि यस्मात्तच्चतुष्कं परस्तादवरस्ताद्दक्षिणत उत्तरतश्च ते वशं जितत्वादायत्तमस्ति ।
परतोवरतो यात उत्तरादक्षिणादेथ ।
त्वत्सैन्यस्याग्रगोस्त्वानो वश्यं यद्यपि तत्तव ॥ १९ ॥ १९. आन्नस्त्वत्सैन्यस्याग्रगोस्तु । कीदृशस्य सतः । यद्यपि तत्परतोवैरंत उत्तरदक्षिणाञ्च पूर्वपश्चिमादक्षिणोत्तरा दिशो देशा वा तव वश्यं तथापि कौतुकाद्देशश्रीदर्शनाद्यर्थ यातो विचरतः । क । परतः सकाशादवरतस्तथावरतः सकाशात्परतोथ तथोत्तरात्सकाशादक्षिणोत्तथा दक्षिणात्सकाशादुत्तरात् । चतुर्वपि दिक्षु देशेषु वेत्यर्थः ॥
यात एंतोधरात्पश्चाद्रामरूपेण यः फैणी ।
यत्कीयां तवयं रम्यं वेच्यान्नस्त्वां तमोजसा ॥ २० ॥ २०. यः फणी शेषाहिरधराधरस्या दिशो देशांद्वा पातालाद्रामरूपेण बलभद्रमूर्येत आगतः । क । पश्चादपरम्यां पश्चिमायां दिशि देशे वा सुराष्ट्रासु । यो मर्त्यलोकेवतीर्ण इत्यर्थः । बलभद्रो हि शेषा. वतार इति रूढिः । तथा यश्च पश्चात्सुराष्ट्राभ्यो मर्त्यलोकॉत्सकाशादि
१ बी सी रादक्षि. २ बी दश्च । त्व. ३ सी एवाध'. ४ ए फणीः । य.
१बी वा तत्पा. २ ए °स्ताद्द. ३ सी त्तश्च. ४ बी दायात्त. ५ सी वतर. ६ बी र उ°. ७ बी सी रादक्षि. ८ ए °श्चिमद. ९ बी शाद्वा त. १० सी रतः स. ११ ए वतर. १२ सी °णात्स. १३ ए त्तद. १४ बी शात्तथादु. १५ सी शात्पाता. १६ बी धः । तथा यत्की. १७ सी काशा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org