Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
[ है ० ७.१.५७.]
अष्टादशः सर्गः ।
४१९
साध्वादिव दिवस्पतितभृद्यौवराज्यमधिराजतया सः । मूढताँवियुगयन्नधिराजत्वाप्तमौढ्य रिपुनिर्दलनाय ॥ ५ ॥
५. स राजा साधुर्य (धु यथा स्वादेवं दिवस्पतिताभृचौवराज्यमिवैन्द्रयुवराजतामिवाधादधार । कीदृक्सन् । मूढतावियुक् । तादृक्प्रचण्डवैरिविरोध उपस्थितेपि व्याकुलचित्ततारहितो धीर इत्यर्थः । अत एवाधिराजत्वाप्तमौन्य रिपुनिर्दलनायाधिको राजाधिराजंस्तस्य भावोधिराजत्वमधिकराज्यलक्ष्मीस्तेनाप्तं मौढ्यं मोहो विचेतनत्वं येन स तथा योरिपुरान्नस्तस्य निर्दलनायायैन्गच्छन् । कया कृत्वा । अधिराजतया महासैन्यादिसंपदा | संपदुत्कर्षेण यान्कुमारपाल इन्द्रेस्य युवराज व जात इत्यर्थः ॥
१७
राजतापि कविताप्यविमूढत्वान्यराज्यपरकाव्यजिदेव । इत्यसावरमगादरिराजत्वेप्सुरभ्युदितवन्दिकवित्वः ॥ ६॥
3
I
६. असौ राजारं शीघ्रमगात् । यतोरिराजत्वेप्सुरान्नराज्येच्छुः । कुत इत्याह । राजतापि कवितापि च नास्ति मूढत्वं लक्षणया निन्यत्वं यस्यां साविमूढत्वाप्रशस्या । कीदृक्सती । अन्यराज्यपरेकाव्यजिदेवान्यराज्यं शत्रुराज्यं परकाव्यमन्यदीयकवित्वं चोकृष्टत्वाज्जयन्त्येवेति हेतोः । तथाभ्युदितान्युल्लसितानि वन्दिनां भट्टानां कवित्यानि काव्यानि यत्र सः ॥
१८
१ ए ध्वदि० वी 'ध्वदादि".
१ ए 'जा यथा साधु स्या'. 'सुथरा
घेको.
"न्द्र
'त्कृत्वा'.
१४
५ बी तात्रि. ६ सी विध. ९४ जव १० ए हो वेचे.
१३ बी व ज्ञात. १७ सी यत्येवे.
Jain Education International
२ वी 'तायौ' ३ बी 'तात्रिय'.
२ ए "भूचैव'. ३ बी 'वेन्दुयौव ४ ए ७ वी स्थितोपि ८ वी 'या११ सी यन्कया.
१२ ए १६ ए
१५ बी "परिका".
१४ एरिपुरा . १८ ए 'ति हितो:.
For Private & Personal Use Only
www.jainelibrary.org