Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
[ है० ६.३.१०५.] षोडशः सर्गः।
३०७ बन्धनशृङ्खलास्तैर्यः प्रतिबन्धस्तस्य पात्रं स्थानम् । किंभूताः सन्तः । अस्ति विद्यमाने मदेङ्कुशप्रहारोत्थेसृजि वा भव आस्तेयो यः पङ्कः स आस्तेयपङ्को रजःपातादिना संजातो मदस्य रक्तस्य वा कर्दमः कुम्भेषु य था(आ)स्तेयपङ्कस्तेनारुणिताः कुम्भकण्डूयनेन रक्तीकृता अग्रशाखाः शाखाग्राणि येषां ते तथा ॥ श्री|वहाराहरदोस्तु चातुर्मासी नु गाम्भीर्यमनस्क पर्व । अदैव्यबाह्ये त्वयि देव चातुर्मास्यप्रियाणां क्षितिपाञ्चजन्येट् ६९
६९. हे श्रीप्रैवहार श्रियः साम्राज्यलक्ष्म्या अलंकारकत्वाद्रीवाभवहारतुल्य तथा गम्भीरेषु दुरवगाहेषु वस्तुषु भवं गाम्भीर्यं मनो यस्य हे गाम्भीर्यमनस्क दुरवगाहत्वेन निश्चेतुमशक्येष्वपि कार्येषु निश्चायिकाबुद्धे तथा चतुर्पु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि प्रियाणि येषां ते तेषां चतुर्णामाश्रमाणां देव रक्षकत्वात्स्वामिंस्तथा हे क्षितिपा
चजन्येद् ऍथिव्यां पालकत्वाद्विष्णुतुल्य त्वयि सत्यदोद्यतनमहर्दिनं पर्वास्तु त्वदावासनिकया महानन्दहेतुत्वान्महोत्सवरूपं भवतु । यतः । किंभूते त्वयि । अदैव्यबाह्ये देवेषु भवा दैव्या देवा एवं तेभ्यो बाह्यो बहिर्भूतो न तथा तस्मिन रूपादिना देवतुल्य इत्यर्थः । चातुर्मासी नु यथा चतुर्यु मासेषु भवा चातुर्मास्याषाढी कार्तिकी फाल्गुनी वा पूर्णिमा पर्वदिनं भवति ॥
१ एवं । आदैयबाह्ये. २ सी दैवबा.
१ सी पु था. २ बी ग्रेवेयहां. ३ बी सी षां तेषां. ४ ए देवा र. ५ बी रक. ६ बीञ्चयज्ञेद. ७ बी सी पृथ्व्यां पा. ८ वी समिक'. ९ ए °न्दत्वा. १० ए भूतैः । त्वद्यदै'. ११ ए धेषु दे°. १२ ए सी एते'. १३ बी °न् कूपा, १४ ए °स्याखाढी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org