Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
२७२
व्याश्रयमहाकाव्ये [ कुमारपालः ] कल्ये भिन्नस्त्वत्तो भेदं गत आन्नं नित इत्यर्थः । कीदृक् । सपौर्वशालस्तव पूर्वस्यां शालायां भवैः सुभटाश्वादिभिर्युतः । तथा तव संबन्धी हस्त्यधिरोहणेन्द्रो हक्का (का?)मात्रेण हस्तिनां वित्रासकत्वाद्धस्त्यधिरोहणेषु सादिषु(?) स्वामी चाहडः श्वस्त्यदिने तमान्नमभिगन्ता श्रयिष्यति ॥ तं पौर्वमद्रेडपंरेषुकामशमोभजद्गौमततैकगो(गौष्ठाः । वाहीकराड्रोमकराट् च याकृल्लोमोथ पाटचरशौरसेनौ॥१५॥
१५. पू(पौ)र्वमद्रे पूर्वेषु मद्रेषु देशेषु भवानां नृणां राजा तमान्नमभजत्तथापरेपुकामशमश्चापरेषुकामशमीग्रामस्य राजाचाभजत्तथा गौमततैकगो(गौ)ष्ठा गोमत्या नद्या राजा तैक्या गोष्ठयाश्च वाहीकेषु ग्रामयोर्नृपो द्वन्द्वे ते चाभजंस्तथा वाहीकराँड्रोमकराट् च वाहीके देशे रोमके प्राग्देशग्रामे च भवानां नृणां नृपौ याकृल्लोमश्च यकृल्लोम्युदग्ग्रामे भवो राजा चाथ तथा पाटचरंशौरसेनौ पटचरे प्राग्ग्रामे शूरसेनेषु देशेषु च भवौ नृपौ चाभजन् ।
नैकेतयुक्शाकलकाण्वदाक्षचैकीयकाशीयमुखैः स वेत्ति । भावत्कवृत्तिं भवदीयपुर्यां चरैर्वसद्भिर्जनकीयवृत्त्या ॥ १६ ॥
१६. एष आन्नो नैकेती वाहीकग्रामस्तत्र भवा नैकेतास्तैर्युजो युक्ता ये शाकलकादयः शकलस्य कण्वस्य दक्षस्य चर्षेश्चिङ्कस्य प्राच्य
१ ए बी तं पूर्व. २ ए. सी परैपु. ३ बी रमौर. ४ सी - चौरै'.
१ ए विवास'. २ सी गौतमते'. ३ बी राडोम. ४ ए देशो रो'. ५ सी 'ग्देशे ग्रा. ६ ए नृपौ. ७ बी सी नृपो या. ८ बी लोम्यु. ९सी था पट. १० बी रसौर. ११ बी मे मृर. १२ बी | अन्नो. १३ ए आन्नौ नै. १४ ए ती याहैक.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org