Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 525
________________ 508 धातुरत्नाकर प्रथम भाग जनचात १८५२. अङ्गण (अङ्ग्) पदलक्षणयोः। २८५ व० अङ्गयति अङ्गयतः अङ्गयन्ति स० अङ्गयत् अङ्गयेताम् अङ्गयेयुः प० अङ्गयतु/अङ्गयतात् अङ्गयताम् अङ्गयन्तु ह्य० आङ्गयत् आङ्गयताम् आङ्गयन् अ० आञ्जिगत् आञ्जिगताम् आञ्जिगन् प० अङ्गयाञ्चकार अङ्गयाञ्चक्रतुः । अङ्गयाञ्चक्रुः ___ अङ्गयाम्बभूव/अङ्गयामास। आ० अङ्गयात् अङ्गयास्ताम् अङ्गयासुः श्र० अङ्गयिता अङ्गयितारौ अङ्गयितारः भ० अङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति क्रि० आङ्गयिष्यत् आङ्गयिष्यताम् __आङ्गयिष्यन् ॥अथ घान्तः।। १८५३. अघण् (अग) पापकरणे। २८६ व० अघयति अघयतः अघयन्ति स० अघयेत् अघयेताम् अघयेयुः प० अघयतु/अघयतात् अघयताम् अघयन्तु हा० आघयत् आघयताम् आघयन्अ० आजिघत् आजिघताम् आजिघन् प० अघयाञ्चकार अघयाञ्चक्रतुः अघयाञ्चक्रुः अघयाम्बभूव/अघयामास। आ० अध्यात् अध्यास्ताम् अध्यासुः श्व० अघयिता अघयितारौ अघयितारः भ० अघयिष्यति अघयिष्यतः अघयिष्यन्ति क्रि० आघयिष्यत् आघयिष्यताम् आघयिष्यन् ॥अथ चान्तौ।। १८५४. रचण् (रच्) प्रतियत्ने। २८७ व० रचयति रचयत: रचयन्ति स० रचयेत् रचयेताम् रचयेयुः प० रचयतु/रचयतात् रचयताम् ह्य० अरचयत् अरचयताम् अरचयन् अ० अररचत् अररचताम् अररचन् प० रचयाञ्चकार रचयाञ्चक्रतुः रचयाञ्चक्रुः रचयाम्बभूव/रचयामास। आ० रच्यात् रच्यास्ताम् रच्यासुः श्व० रचयिता रचयितारौ रचयितार: भ० रचयिष्यति रचयिष्यतः रचयिष्यन्ति क्रि० अरचयिष्यत् अरचयिष्यताम् अरचयिष्यन् १८५५. सूचण् (सूच्) पैशून्ये। २८८ व० सूचयति सूचयतः सूचयन्ति स० सूचयेत् सूचयेताम् सूचयेयुः प० सूचयतु/सूचयतात् सूचयताम् सूचयन्तु ह्य० असूचयत् असूचयताम् असूचयन् अ० असुसूचत् असुसूचताम् असुसूचन् प० सूचयाञ्चकार सूचयाञ्चक्रतुः सूचयाञ्चक्रुः सूचयाम्बभूव/सूचयामास। आ० सूच्यात् सूच्यास्ताम् सूच्यासुः श्व० सूचयिता सूचयितारः भ० सूचयिष्यति सूचयिष्यतः सूचयिष्यन्ति क्रि० असूचयिष्यत् असूचयिष्यताम् असूचयिष्यन् ॥अथ जान्ताश्चत्वारः।। १८५६. भाजण् (भाज्) पृथक्कर्मणि। २८९ व० भाजयति भाजयतः भाजयन्ति स० भाजयेत् भाजयेताम् भाजयेयुः प० भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य० अभाजयत् अभाजयताम् अभाजयन् अ० अपिभाजत् अपिभाजताम् अपिभाजन् प० भाजयाञ्चकार भाजयाञ्चक्रपिः भाजयाञ्चक्रुः भाजयाम्बभूव/भाजयामास। आ० भाज्यात् भाज्यास्ताम् भाज्यासुः श्व० भाजयिता भाजयितारौ भाजयितारः भ० भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि० अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन सूचयितारौ रचयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646