Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 538
________________ द हा० अपषयत् अ० अपपषत् प० पषयाञ्चकार पषयाम्बभूव / पत्रयामास । आ० पष्यात् श्व० पषयिता भ० पषयिष्यति क्रि० अपयिष्यत् अपषयताम् अपपषताम् पषयाञ्चक्रतुः व० गवेषयति गवेषयतः ० गवेषयेत् गवेषयेताम् प० गवेषयतु / गवेषयतात् गवेषयताम् ० अगवेषयत् अगवेषयताम् अ० अजगवेषत् अजवेषाम् प० गवेषयाञ्चकार गवेषयाञ्चक्रतुः पष्यास्ताम् पयितारौ पषयिष्यतः अप १९२०. गवेषण् (गवेष्) मार्गणे । ३५३ गवेषयाम्बभूव/ गवेषयामास । आ० गवेष्यात् गवेष्यास्ताम् श्र० गवेषयिता गवेषयितारौ गवेषयिष्यतः भ० गवेषयिष्यति क्रि० अगवेषयिष्यत् व० मृषयति मृषयतः स० मृषयेत् मृषयेताम् प० मृषयतु / मृषयतात् मृषयताम् ह्य० अमृषयत् अमृषयताम् अ० अममृषत् अममृषताम् मृ० मृषयाञ्चकार मृषयाञ्चक्रतुः आ० मृष्यात् श्व० मृषयिता भ० मृषयिष्यति क्रि० अमृषयिष्यत् गवेष्यासुः गवेषयितार: गवेषयिष्यन्ति अगवेषयिष्यताम् अगवेषयिष्यन् १९२१. मृषण् (मृष्) क्षान्तौ । क्षान्तिस्तितिक्षा । ३५४ मृषयाम्बभूव / मृषयामास । Jain Education International अपषयन् अपपषन् पषयाञ्चक्रुः पष्यासुः पषयितार: पषयिष्यन्ति अपषयिष्यन् मृष्यास्ताम् मृषति मृषयिष्यतः गवेषयन्ति गवेषयेयुः गवेषयन्तु अगवेषयन् अजगवेषन् गवेषयाञ्चक्रुः मृषयन्ति मृषयेयुः मृषयन्तु अमृषयन् अममृषन् मृषयाञ्चक्रुः मृष्यासुः मृषयितार: मृषयिष्यन्ति मृषयिष्याम् अमृषयिष्यन् णिचोऽनित्यत्वाद् मृषति । ॥ अथ सान्तास्त्रयः ॥ १९२२. रसण् (रस्) आस्वादनस्नेहनयोः । ३५५ व० रसयति स० रसयेत् रसयत: रसताम् प० रसयतु/रसयतात् रसयताम् ह्य० अरसयत् अरसयताम् अ० अररसत् अररसताम् प० रसयाञ्चकार रसयाञ्चक्रतुः रसयाम्बभूव / रसयामास । आ० रस्यात् श्व० रसयिता भ० रसयिष्यति क्रि० अरसयिष्यत् व० वासयति स० वासयेत् प० वासयतु / वासयतात् वासयताम् ह्य० अवासयत् अवासयताम् अ० अववासत् अववासताम् प० वासयाञ्चकार वासयाञ्चक्रतुः रस्यास्ताम् रसयितारौ रसयिष्यतः आ० वास्यात् श्व० वासयिता अरसयिष्यताम् अरसयिष्यन् १९२३. वासण् (वास्) उपसेवायाम्। ३५६ वासयाम्बभूव/ वासयामास । भ० वासयिष्यति क्रि० अवासयिष्यत् वासयतः वासयेताम् For Private & Personal Use Only वास्यास्ताम् वासयितारौ वासयिष्यतः रसयन्ति रसयेयुः व० निवासयति निवासयत : स० [निवासयेत् प० निवासयतु/तात् ह्य० अनिवासयत् अ० अनिनिवासत् रसयन्तु अरसयन् अररसन् रसयाञ्चक्रुः रस्यासुः रसयितारः रसयिष्यन्ति वास्यासुः वासयितार: वासयिष्यन्ति अवासयिष्यताम् अवासयिष्यन् १९२४. निवासण् (निवास) आच्छादने। ३५७ निवासयेताम् निवासयताम् वासयन्ति वासयेयुः वासयन्तु अवासयन् अववासन् वासयाञ्चक्रुः 521 निवासयन्ति निवासयेयुः स अनिवासयताम् अनिवासयन् अनिनिवासताम् अनिनिवासन् www.jainelibrary.org

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646