SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ द हा० अपषयत् अ० अपपषत् प० पषयाञ्चकार पषयाम्बभूव / पत्रयामास । आ० पष्यात् श्व० पषयिता भ० पषयिष्यति क्रि० अपयिष्यत् अपषयताम् अपपषताम् पषयाञ्चक्रतुः व० गवेषयति गवेषयतः ० गवेषयेत् गवेषयेताम् प० गवेषयतु / गवेषयतात् गवेषयताम् ० अगवेषयत् अगवेषयताम् अ० अजगवेषत् अजवेषाम् प० गवेषयाञ्चकार गवेषयाञ्चक्रतुः पष्यास्ताम् पयितारौ पषयिष्यतः अप १९२०. गवेषण् (गवेष्) मार्गणे । ३५३ गवेषयाम्बभूव/ गवेषयामास । आ० गवेष्यात् गवेष्यास्ताम् श्र० गवेषयिता गवेषयितारौ गवेषयिष्यतः भ० गवेषयिष्यति क्रि० अगवेषयिष्यत् व० मृषयति मृषयतः स० मृषयेत् मृषयेताम् प० मृषयतु / मृषयतात् मृषयताम् ह्य० अमृषयत् अमृषयताम् अ० अममृषत् अममृषताम् मृ० मृषयाञ्चकार मृषयाञ्चक्रतुः आ० मृष्यात् श्व० मृषयिता भ० मृषयिष्यति क्रि० अमृषयिष्यत् गवेष्यासुः गवेषयितार: गवेषयिष्यन्ति अगवेषयिष्यताम् अगवेषयिष्यन् १९२१. मृषण् (मृष्) क्षान्तौ । क्षान्तिस्तितिक्षा । ३५४ मृषयाम्बभूव / मृषयामास । Jain Education International अपषयन् अपपषन् पषयाञ्चक्रुः पष्यासुः पषयितार: पषयिष्यन्ति अपषयिष्यन् मृष्यास्ताम् मृषति मृषयिष्यतः गवेषयन्ति गवेषयेयुः गवेषयन्तु अगवेषयन् अजगवेषन् गवेषयाञ्चक्रुः मृषयन्ति मृषयेयुः मृषयन्तु अमृषयन् अममृषन् मृषयाञ्चक्रुः मृष्यासुः मृषयितार: मृषयिष्यन्ति मृषयिष्याम् अमृषयिष्यन् णिचोऽनित्यत्वाद् मृषति । ॥ अथ सान्तास्त्रयः ॥ १९२२. रसण् (रस्) आस्वादनस्नेहनयोः । ३५५ व० रसयति स० रसयेत् रसयत: रसताम् प० रसयतु/रसयतात् रसयताम् ह्य० अरसयत् अरसयताम् अ० अररसत् अररसताम् प० रसयाञ्चकार रसयाञ्चक्रतुः रसयाम्बभूव / रसयामास । आ० रस्यात् श्व० रसयिता भ० रसयिष्यति क्रि० अरसयिष्यत् व० वासयति स० वासयेत् प० वासयतु / वासयतात् वासयताम् ह्य० अवासयत् अवासयताम् अ० अववासत् अववासताम् प० वासयाञ्चकार वासयाञ्चक्रतुः रस्यास्ताम् रसयितारौ रसयिष्यतः आ० वास्यात् श्व० वासयिता अरसयिष्यताम् अरसयिष्यन् १९२३. वासण् (वास्) उपसेवायाम्। ३५६ वासयाम्बभूव/ वासयामास । भ० वासयिष्यति क्रि० अवासयिष्यत् वासयतः वासयेताम् For Private & Personal Use Only वास्यास्ताम् वासयितारौ वासयिष्यतः रसयन्ति रसयेयुः व० निवासयति निवासयत : स० [निवासयेत् प० निवासयतु/तात् ह्य० अनिवासयत् अ० अनिनिवासत् रसयन्तु अरसयन् अररसन् रसयाञ्चक्रुः रस्यासुः रसयितारः रसयिष्यन्ति वास्यासुः वासयितार: वासयिष्यन्ति अवासयिष्यताम् अवासयिष्यन् १९२४. निवासण् (निवास) आच्छादने। ३५७ निवासयेताम् निवासयताम् वासयन्ति वासयेयुः वासयन्तु अवासयन् अववासन् वासयाञ्चक्रुः 521 निवासयन्ति निवासयेयुः स अनिवासयताम् अनिवासयन् अनिनिवासताम् अनिनिवासन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy