SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 522 प० निवासयाञ्चकार निवासयाञ्चक्रतुः निवासयाम्बभूव/निवासयामास । निवास्यास्ताम् ० निवास्यात् श्व० निवासयिता निवासयितारौ निवासयिष्यतः निवास्यासुः निवासयितारः निवासयिष्यन्ति भ० निवासयिष्यति क्रि० अनिवासयिष्यत् अनिवासयिष्यताम् अनिवासयिष्यन् ॥ अथ हान्ताः ॥ १९२५. चहण् (चह्) कल्कने । कल्कनं दम्भः । ३५८ व० चहयति स० चहयेत् प० चहयतु / चहयतात् चहयताम् ह्य० अचहयत् अचहयताम् अ० अचचहत् अचचहताम् प० चहयाञ्चकार चहयाञ्चक्रतुः चहयाम्बभूव/चहयामास । आ० चह्यात् श्व० चहयिता भ० चहयिष्यति क्रि० अचहयिष्यत् चहयतः चहयेताम् व० महयति स० महयेत् प० महयतु / महयतात् महयताम् ह्य० अमहयत् अमहयताम् अ० अममहत् अममहताम् प० महयाञ्चकार महयाञ्चक्रतुः महयाम्बभूव/महयामास । आ० मह्यात् श्व० महयिता भ० महयिष्यति क्रि० अमहयिष्यत् चह्यास्ताम् चहयितारौ चहयिष्यतः अहयिष्याम् १९२६. महणू (मह) पूजायाम्। ३५९ महयन्ति महयेयुः महयन्तु अमहयन् Jain Education International निवासयाञ्चक्रुः महयतः महयेताम् चयन्ति चहयेयुः चहयन्तु अचहयन् अचचहन् चहयाञ्चक्रुः चह्यासुः चहयितार: चहयिष्यन्ति अचहयिष्यन् अममहन् महयाञ्चक्रुः मह्यास्ताम् मह्यासुः महयितारौ महयितार: महयिष्यन्ति महयिष्यतः अमहयिष्यताम् अमहयिष्यन् व० रहयति स० रह प० रहयतु / रहयतात् रहयताम् ह्य० अरहयत् अरहयताम् अ० अररहत् अररहताम् प० रहयाञ्चकार रहयाञ्चक्रतुः रहयाम्बभूव/रहयामास । आ० रह्यात् श्व० रहयिता १९२७. रहण् (रह्) त्यागे । ३९० भ० रहयिष्यति क्रि० अरहरिष्यत् रहयत: रहयेताम् रह्यास्ताम् रहयितारौ रहयिष्यतः व० रंहयति रहयतः सरंहयेत् रंहयेताम् प० रंहयतु / रंहयतात् रंहयताम् ह्य० अरंहयत् अरंहयताम् अ० अररंहत् अररंहताम् प० रंहयाञ्चकार रंहयाञ्चक्रतुः रह्यासुः रहयितार: रहयिष्यन्ति अहयिष्यताम् अरहयिष्यन् हयाम्बभूव / रंहयामास । For Private & Personal Use Only धातुरत्नाकर प्रथम भाग १९२८. रहुण् (रंह्) गतौ । ३६१ रंह्यास्ताम् हयितारौ हयिष्यतः रहयन्ति रहयेयुः व० स्पृहयति स्पृहयतः ० स्पृहयेत् स्पृहयेताम् प० स्पृहयतु / स्पृहयतात् स्पृहयताम् ह्य० अस्पृहयत् अस्पृहयताम् अ० अपस्पृहत् अपस्पृहताम् प० स्पृहयाञ्चकार स्पृहयाञ्चक्रतुः स्पृहयाम्बभूव / स्पृहयामास । रहयन्तु अरहयन् अररहन् रहयाञ्चक्रुः रहयन्ति रंहयेयुः रहयन्तु ह्य श्व० रंहयिता भ० रंहयिष्यति हयिष्यन्ति क्रि० अरंहयिष्यत् अहयिष्यताम् अरंहयिष्यन् १९२९. स्पृहण् (स्पृह्) ईप्सायाम् । ३६२ अरंहयन् अररहन् रंहयाञ्चक्रुः रंह्यासुः रंहयितार: स्पृहयन्ति स्पृहयेयुः स्पृहयन्तु अस्पृहयन् अपस्पृहन् स्पृहयाञ्चक्रुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy