SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 523 आ० स्पृह्यात् स्पृह्यास्ताम् स्पृह्यासुः श्व० स्पृहयिता स्पृहयितारौ स्पृहयितारः भ० स्पृहयिष्यति स्पृहयिष्यतः स्पृहयिष्यन्ति क्रि० अस्पृहयिष्यत् अस्पृहयिष्यताम् अस्पृहयिष्यन् ॥अथ क्षान्तः। १९३०. स्क्षण (रुक्ष्) पारुष्ये। ३६३ व० रुक्षयति रुक्षयतः रुक्षयन्ति स० रुक्षयेत् रुक्षयेताम् रुक्षयेयुः प० रुक्षयतु/रुक्षयतात् रुक्षयताम् रुक्षयन्तु ह्य० अरुक्षयत् अरुक्षयताम् अरुक्षयन् अ० अरुरुक्षत् अरुरुक्षताम् अरुरुक्षन् प० रुक्षयाञ्चकार रुक्षयाञ्चक्रतुः । रुक्षयाञ्चक्रुः रुक्षयाम्बभूव/रुक्षयामास। आ० रुक्ष्यात् रुक्ष्यास्ताम् रुक्ष्यासुः श्व० रुक्षयिता रुक्षयितारौ रुक्षयितारः रु० रुक्षयिष्यति रुक्षयिष्यतः रुक्षयिष्यन्ति क्रि० अरुक्षयिष्यत् अरुक्षयिष्यताम् अरुक्षयिष्यन् ॥इत्यदन्ताः परस्मैपदिनः।। अथादन्तेष्वेव कुहणिमभिव्याप्यात्मने पदिनः। तत्र गान्तः १९३१. मृग णि (मृग्) अन्वेषणे। ३६४ व० मृगयते मृगयन्ते स० मृगयेत मृगयेयाताम् मृगयेरन् प० मृगयताम् मृगयेताम् मृगयन्ताम् ह्य० अमृगयत अमृगयेताम् अमृगयन्त अ० अमगत अममृगेताम् अममृगन्त प० मृगयाञ्चक्रे मृगयाञ्चक्राते मृगयाञ्चक्रिरे मृगयाम्बभूव/मृगयामास। आ० मृगयिषीष्ट मृगयिषीयास्ताम् मृगयिषीरन् व० मृगयिता मृगयितारौ मृगयितारः भ० मृगयिष्यते मृगयिष्येते मृगयिष्यन्ते क्रि० अमृगयिष्यत अमृगयिष्येताम् अमृगयिष्यन्त ॥अथ थान्तः॥ १९३२. अर्थणि (अर्थ) उपयाचने। ३६५ व० अर्थयते अर्थयेते अर्थयन्ते स० अर्थयेत अर्थयेयाताम् अर्थयेरन् प० अर्थयताम् अर्थयेताम् अर्थयन्ताम् ह्य० आर्थयत आर्थयेताम् आर्थयन्त अ० आर्तिथत आतिथेताम् आर्तियन्त प० अर्थयाञ्चक्रे अर्थयाञ्चक्राते अर्थयाञ्चक्रिरे अर्थयाम्बभूव/अर्थयामास। आ० अर्थयिषीष्ट अर्थयिषीयास्ताम् अर्थयिषीरन् श्व० अर्थयिता अर्थयितारौ अर्थयितारः भ० अर्थयिष्यते अर्थयिष्येते अर्थयिष्यन्ते क्रि० आर्थयिष्यत आर्थयिष्येताम् आर्थयिष्यन्त ॥अथ दान्तः। १९३३. पदणि (पद्) गतौ। ३६६ व० पदयते पदयेते पदयन्ते स० पदयेत पदयेयाताम् पदयेरन् प० पदयताम् पदयेताम् पदयन्ताम् ह्य० अपदयत अपदयेताम् अपदयन्त अ० अपपदत अपपदेताम् अपपदन्त प० पदयाञ्चके पदयाञ्चक्राते पदयाञ्चक्रिरे पदयाम्बभूव/पदयामास। आ० पदयिषीष्ट पदायर्षायास्ताम् पदयिषीरन श्व० पदयिता पदयितारौ पदयितारः भ० पदयिष्यते पदयिष्येते पदयिष्यन्ते क्रि० अपदयिष्यत अपदयिष्येताम् अपदयिष्यन्त ॥अथ मान्ताः । १९३४. संग्रामणि (संग्राम्) युद्धे। ३६७ व० संग्रामयते संग्रामयेते संग्रामयन्ते स० संग्रामयेत संग्रामयेयाताम् संग्रामयेरन् प० संग्रामयताम् संग्रामयेताम् संग्रामयन्ताम् ह्य० असंग्रामयत असंग्रामयेताम् असंग्रामयन्त २ मृगयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy