SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 524 अ० अससंग्रामत अससंग्रामेताम् अससंग्रामन्त प० संग्रामयाञ्चक्रे संग्रामयाञ्चक्राते संग्रामयाञ्चक्रिरे संग्रामयाम्बभूव / संग्रामयामास । आ० संग्रामयिषीष्ट संग्रामयिषीयास्ताम् संग्रामयिषीरन् श्व० संग्रामयिता संग्रामयितारः भ० संग्रामयिष्यते संग्रामयिष्यन्ते क्रि० असंग्रामयिष्यत असंग्रामयिष्येताम् असंग्रामयिष्यन्त १९३५. शूरणि (शूर्) विक्रान्तौ । ३६८ शूरयेते शूरयन्ते शूरयेरन् शूरयन्ताम् अशूरयन्त अशुशूरन्त शूरयाञ्चक्रिरे व० शूरयते स० शूरयेत प० शूरयताम् ह्य० अशूरयत अ० अशुशूरत प० शूरयाञ्चक्रे शूरयाम्बभूव / शूरयामास । व० वीरयते स० वीरयेत प० वीरयताम् ह्य० अवीरयत संग्रामयितारौ संग्रामयिष्येते आ० शूरयिषीष्ट व० शूरयिता भ० शूरयिष्यते क्रि० अशूरयिष्यत शूरयिष्येताम् अ० अविवीरत प० वीरयाञ्चक्रे शूरयेताम् शूरयेताम् अशुशूरेताम् शूरयाञ्च आ० वीरयिषीष्ट श्व० वीरयिता भ० वीरयिष्यते क्रि० अवीरयिष्यत १९३६. वीरणि (वीर्) विक्रान्तौ । ३६९ वीरयेते वीरयन्ते वीरयेयाताम् वीरयेरन् वीरयेताम् वीरयन्ताम् अवीरयेताम् अवीरयन्त अविवीरेताम् अविवीरन्त वीरयाञ्चक्राते वीरयाञ्चक्रिरे Jain Education International शूरयिषीयास्ताम् शूरयितारौ शूरयिष्येते वीयाम्बभूव / वरयामास । शूरयिषीरन् शूरयितार: शूरयिष्यन्ते अशूरयिष्यन्त वीरयिषीयास्ताम् वीरयिषीरन् वीरयितारौ वीरयितार: वीरयिष्येते वीरयिष्यन्ते अवीरयिष्येताम् अवीरयिष्यन्त व० सत्रयते स० सत्रयेत प० सत्रयताम् ह्य० असत्रयत अ० अससत्रत प० सत्रयाञ्चक्रे १९३७. सत्रणि (सत्र) संदानक्रियायाम् । ३७० सत्रयेते सत्रयन्ते साम् सत्रयेरन् सम् सत्रयन्ताम् असताम् असत्रयन्त अससत्रेताम् अससत्रन्त सत्रयाञ्चक्राते सत्रयाञ्चक्रिरे सत्रयाम्बभूव/ सत्रयामास। आ० सत्रयिषीष्ट श्व० सत्रयिता भ० सत्रयिष्यते क्रि० असत्रयिष्यत व० स्थूलते ० स्थूलत प० स्थूलयताम् ह्य० अस्थूलयत अ० अतूस्थूलत प० स्थूलयाञ्चक्रे असत्रयिष्येताम् ॥ अथ लान्तः ॥ १९३८. स्थूलणि (स्थूल) परिबृंहणे । परिबृंहणं पीनत्वम् । ३७१ आ० स्थूलयिषीष्ट श्व० स्थूलयिता भ० स्थूलयिष्यते क्रि० अस्थूलयिष्यत सत्रयिषीयास्ताम् सत्रयिषीरन् सत्रयितार: सत्रयिष्यन्ते असत्रयिष्यन्त सत्रयितारौ सत्रयिष्येते स्थूलयाम्बभूव / स्थूलयामास । व० गर्वयते स० गर्वयेत प० गर्वयताम् ० अगर्वयत For Private & Personal Use Only स्थूल स्थूलताम् स्थूलताम् अस्थूलताम् अस्थूलताम् स्थूलयाञ्चक्राते धातुरत्नाकर प्रथम भाग स्थूलयिषीयास्ताम् स्थूलयिषीरन् स्थूलयितारः स्थूलयिष्यन्ते अस्थूलयिष्येताम् अस्थूलयिष्यन्त ॥ अथ वान्तः ॥ १९३९. गर्वणि (गर्व्) माने। ३७२ गर्वयेते गर्वयन्ते गर्वयेरन् गर्वयन्ताम् अगर्वयन्त स्थूलयितारौ स्थूलयिष्येते गर्वयेयाताम् गर्वताम् अगर्वताम् स्थूल स्थूलयेरन् स्थूलयन्ताम् अस्थूलयन्त अतूस्थूलन्त स्थूलयाञ्चक्रिरे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy