SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 525 योजयेयुः योज्यासुः अ० अजगर्वत अजगर्वेताम् अजगर्वन्त प० गर्वयाञ्चके गर्वयाञ्चक्राते गर्वयाञ्चक्रिरे गर्वयाम्बभूव/गर्वयामास। आ० गर्वयिषीष्ट गर्वयिषीयास्ताम् गर्वयिषीरन् श्व० गर्वयिता गर्वयितारौ गर्वयितार: भ० गर्वयिष्यते गर्वयिष्येते गर्वयिष्यन्ते क्रि० अगर्वयिष्यत अगर्वयिष्येताम् अगर्वयिष्यन्त ॥अथ हान्ता।। १९४०. गृहणि (गृह) ग्रहणे। ३७३ व० गृहयते गृहयेते गृहयन्ते स० गृहयेत गृहयेयाताम् गृहयेरन् प० गृहयताम् गृहयेताम् गृहयन्ताम् ह्य० अगृहयत अगृहयेताम् अगृहयन्त अ० अजगृहत अजगृहेताम् अजगृहन्त प० गृहयाञ्चक्रे गृहयाञ्चक्राते गृहयाञ्चक्रिरे गृहयाम्बभूव/गृहयामास। आ० गृहायेषीष्ट गृहयिषीयास्ताम् गृहयिषीरन् श्व० गृहयिता गृहयितारौ गृहयितारः भ० गृहयिष्यते गृहयिष्येते गृहयिष्यन्ते क्रि० अगृहयिष्यत अगृहयिष्येताम् अगृहयिष्यन्त १९४१. कुहणि (कुह) विस्मापने। ३७४ व० कुहयते कुहयेते कुहयन्ते स० कुहयेत कुहयेयाताम् कुहयेरन् प० कुहयताम् कुहयेताम् कुहयन्ताम् ह्य० अकुहयत अकुहयेताम् अकुहयन्त अ० अचुकुहत अचुकुहेताम् अचुकुहन्त प० कुहयाञ्चक्रे कुहयाञ्चक्राते कुहयाञ्चक्रिरे कुहयाम्बभूव/कुहयामास। आ० कुहयिषीष्ट कुहयिषीयास्ताम् कुहयिषीरन् १० कुहयिता कुहयितारौ कुहयितारः भ० कुहयिष्यते कुहयिष्येते कुहयिष्यन्ते क्रि० अकुहयिष्यत अकुहयिष्येताम् अकुहयिष्यन्त अथ विकल्पितणिचो युजादयः। १९४२. युजण् (युज्) सम्पर्चने। ३७५ व० योजयति योजयतः योजयन्ति स० योजयेत् योजयेताम् प० योजयतु/योजयतात् योजयताम् योजयन्तु ह्य० अयोजयत् अयोजयताम् अयोजयन् अ० अयूयुजत् अयूयुजताम् अयूयुजन् प० योजयाञ्चकार योजयाञ्चक्रतुः: योजयाञ्चक्रुः योजयाम्बभूव/योजयामास। आ० योज्यात् योज्यास्ताम् श्व० योजयिता योजयितारौ योजयितार: भ० योजयिष्यति योजयिष्यतः योजयिष्यन्ति क्रि० अयोजयिष्यत् अयोजयिष्यताम् अयोजयिष्यन् पक्षे न्याविकरणः शव्। व० योजति योजतः योजन्ति स० योजेत् योजेताम् प० योजतु/योजतात् योजताम् ह्य० अयोजत् अयोजताम् अयोजन् अ० अयोजीत् अयोजिष्टाम् अयोजिषुः प० युयोज युयुजतुः युयुजुः आ० युज्यात् युज्यास्ताम् युज्यासुः श्व० योजिता योजितारौ योजितारः भ० योजिष्यति योजिष्यतः योजिष्यन्ति क्रि० अयोजिष्यत् अयोजिष्यताम् अयोजिष्यन् इह युजादीनां नियतो णिज्विकल्पश्चरादीनां तु यथादर्शनं णिजनित्य इत्युक्तमेव। ॥अथेदन्तास्त्रयः॥ १९४३. लीण् (ली) द्रवीकरणे। ३७६ व० लीनयति लीनयतः लीनयन्ति स० लीनयेत् लीनयेताम् लीनयेयुः प० लीनयतु/लीनयतात् लीनयताम् लीनयन्तु ह्य० अलीनयत् अलीनयताम् अलीनयन् योजेयुः योजन्तु पाचक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy