SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 526 धातुरत्नाकर प्रथम भाग माययन्तु अमाययन् अमीमयन् माययाञ्चक्रुः अ० अलीलनत् अलीलनताम् अलीलनन् प० लीनयाञ्चकार लीनयाञ्चक्रतुः लीनयाञ्चक्रुः लीनयाम्बभूव/लीनयामास। आ० लान्यात् लान्यास्ताम् लान्यासुः श्व० लीनयिता लीनयितारौ लीनयितार: भ० लीनयिष्यति लीनयिष्यतः लीनयिष्यन्ति क्रि० अलीनयिष्यत् अलीनयिष्यताम् अलीनयिष्यन् व० लाययति लाययत: लाययन्ति स० लाययेत् लाययेताम् लाययेयुः प० लाययतु/लाययतात् लाययताम् लाययन्तु ह्य० अलाययत् अलाययताम् अलाययन् अ० अलीलयत् अलीलयताम् अलीलयन् प० लाययाञ्चकार लाययाञ्चक्रतुः लाययाञ्चक्रुः लाययाम्बभूव/लाययामास। आ० लाय्यात् लाय्यास्ताम् लाय्यासुः श्व० लाययिता लाययितारौ लाययितारः भ० लाययिष्यति लाययिष्यतः लाययिष्यन्ति क्रि० अलाययिष्यत् अलाययिष्यताम् अलाययिष्यन् णिजभावे॥ प० माययतु/माययतात् माययताम् ह्य० अमाययत् अमाययताम् अ० अमीमयत् अमीमयताम् प० माययाञ्चकार माययाञ्चक्रतुः माययाम्बभूव/माययामास। आ० माय्यात् माय्यास्ताम् श्व० माययिता माययितारौ भ० माययिष्यति माययिष्यतः क्रि० अमाययिष्यत् अमाययिष्यताम् णिजभावे।। माय्यासुः माययितार: माययिष्यन्ति अमाययिष्यन् मिम्युः व० मयति मयतः मयन्ति स० मयेत् मयेताम् मयेयुः प० मयतु/मयतात् मयताम् मयन्तु ह्य० अमयत् अमयताम् अमयन् अ० अमायीत् अमायिष्टाम् अपायिषुः प० मिमाय मिभ्यतुः आ० मीयात् मीयास्ताम् मीयासुः श्व० मयिता मयितारौ मयितारः भ० मयिष्यति मयिष्यतः मयिष्यन्ति क्रि० अमयिष्यत् अमयिष्यताम् अमयिष्यन् १९४५. प्रीगण (प्री) तर्पणे। ३७८ व० प्रीणयति प्रीणयतः प्रीणयन्ति स० प्रीणयेत् प्रीणयेताम् प्रीणयेयुः प० प्रीणयत्/प्रीणयतात् प्रीणयताम् प्रीणयन्तु ह्य० अप्रीणयत् अप्रीणयताम् अप्रीणयन् अ० अपिप्रिणत् अपिप्रिणताम् अपिप्रिणन् प० प्रीणयाञ्चकार प्रीणयाञ्चक्रतुः प्रीणयाञ्चक्रुः प्रीणयाम्बभूव/प्रीणयामास। आ० प्रीण्यात् प्रीण्यास्ताम् प्रीण्यासुः श्व० प्रीणयिता प्रीणयितारौ प्रीणयितारः भ० प्रीणयिष्यति प्रीणयिष्यतः प्रोणयिष्यन्ति क्रि० अप्रीणयिष्यत् अप्रीणयिष्यताम् अप्रीणयिष्यन् लिल्यतुः व० लयति लयत: लयन्ति स० लयेत् लयेताम् लयेयुः प० लयतु/लयतात् लयताम् लयन्तु ह्य० अलयत् अलयताम् अलयन् अ० अलायीत् अलायिष्टाम् अलायिषुः प० लिलाय आ० लीयात् लीयास्ताम् लीयासुः श्व० लयिता लयितारौ लयितारः भ० लयिष्यति लयिष्यतः लयिष्यन्ति क्रि० अलयिष्यत् अलयिष्यताम अलयिष्यन १९४४. मीण (मी) मतौमतिर्मननम्। ३७७ व० माययति माययतः माययन्ति स० माययेत् माययेताम् माययेयुः लिल्युः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy