SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 527 प्राययतीति केचित्। ॥णिजभावे॥ धवन्तु पिप्रियतुः पिप्रियुः प्रीयासुः प्रयेरन् व० प्रयति प्रयत: प्रयन्ति स० प्रयेत् प्रयेताम् प्रयेयुः प० प्रयतु/प्रयतात् प्रयताम् प्रयन्तु ह्य० अप्रयत् अप्रयताम् अप्रयन् अ० अप्रायीत् अप्रायिष्टाम् अप्रायिषुः प० पिप्राय आ० प्रीयात् प्रीयास्ताम् श्व० प्रयिता प्रयितारौ प्रयितारः भ० प्रयिष्यति प्रयिष्यतः प्रयिष्यन्ति क्रि० अप्रयिष्यत् अप्रयिष्यताम् अप्रयिष्यन् व० प्रयते प्रयेते प्रयन्ते स० प्रयेत प्रयेयाताम् प० प्रयताम् प्रयेताम् प्रयन्ताम ह्य० अप्रयत अप्रयेताम् अप्रयन्त अ० अप्रयिष्ट अप्रयिषाताम् अप्रयिषत प० पिप्रिये पिप्रियाते पिप्रियिरे आ० प्रयिषीष्ट प्रयिषीयास्ताम् प्रयिषीरन् श्व० प्रयिता प्रयितारौ प्रयितार: भ० प्रयिष्यते प्रयिष्येते प्रयिष्यन्ते क्रि० अप्रयिष्यत अप्रयिष्येताम् अप्रयिष्यन्त ॥अथ ऊदन्तः॥ १९४६. धूग्ण् (धू) कम्पने। ३७९ व० धूनयति धूनयतः धूनयन्ति स० धूनयेत् धूनयेताम् धूनयेयुः प० धूनयतु/धूनयतात् धूनयताम् धूनयन्तु ह्य० अधूनयत् अधूनयताम् अधूनयन् अ० अदूधुनत् अधुनताम् अदूधुनन् प० धूनयाञ्चकार धूनयाञ्चक्रतुः धूनयाञ्चक्रुः धूनयाम्बभूव/धूनयामास। आ० धून्यात् धून्यास्ताम् धून्यासुः श्व० धूनयिता धूनयितारौ धूनयितार: भ० धूनयिष्यति धूनयिष्यतः धूनयिष्यन्ति क्रि० अधूनयिष्यत् अधूनयिष्यताम् अधूनयिष्यन् ॥णिजभावे॥ व० धवति धवत: धवन्ति स० धवेत् धवेताम् धवेयुः प० धवतु/धवतात् धवताम् ह्य० अधवत् अधवताम् अधवन् अ० अधावीत् अधाविष्टाम् अधाविषुः प० दुधाव दुधुवतुः दुधुवु आ० धूयात् धूयास्ताम् धूयासुः श्व० धविता धवितारौ धवितारः भ० धविष्यति धविष्यतः धविष्यन्ति क्रि० अधविष्यत् अधविष्यताम् अधविष्यन् ____ अधोष्यत् अधोष्यताम् अधोष्यन, इत्यादि व० धवते धवेते धवन्ते स० धवेत धवेयाताम् धवेरन प० धवताम् धवेताम् धवन्ताम ह्य० अधवत अधवेताम् अधवन्त अ० अधविष्ट अधविषाताम् अधविषत ____ अधोष्ट अधोषाताम् अधोषत, इत्यादि। प० दुधुवे दुधुविरे आ० धविषीष्ट धविषीयास्ताम् धविषीरन् श्व० धविता धवितारौ धवितारः धोता धोतारौ धोतार: इ० भ० धविष्यते धविष्येते धविष्यन्ते धोष्यते धोष्येते धोष्यन्ते इ० क्रि० अधविष्यत अधविष्येताम् अधविष्यन्त अधोष्यत् अधोष्येताम् अधोष्यन्त इ० ।।अथ ऋदन्तः॥ १९४७. वृग्ण (वृ) आवरणे। ३८० व० वारयति वारयत: वारयन्ति दुधुवाते धून Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy