SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 528 स० वारयेत् वारयेताम् प० वारयतु / वारयतात् वारयताम् ह्य० अवारयत् अ० अवीवरत् प० वारयाञ्चकार आ० वार्यात् श्व० वारयिता भ० वारयिष्यति क्रि० अवारयिष्यत् वारयाम्बभूव/ वारयामास । व० वरति सवरेत् प० वरतु / वरतात् ह्य० अवरत् अ० अवारीत् प० ववार आ० त्रियात् श्र० वरिता वरीता भ० वरिष्यति वरीष्यति क्रि० अवरिष्यत् अवष्यत् व० वरते स० वरेत प० वरताम् ह्य० अवरत अ० अवरिष्ट अवरीष्ट प० वव्रे आ० वरिषीष्ट अवारयताम् अवीवरताम् Jain Education International वारयाञ्चक्रतुः वार्यास्ताम् वारयितारौ वारयिष्यतः अवारयिष्यताम् ॥णिजभावे ॥ वरतः ताम् वरताम् अवरताम् अवारिष्टाम् वव्रतुः त्रियास्ताम् वरितारौ वरीतारौ वरिष्यतः वरीष्यतः अवरिष्यताम् अवरीष्यताम् वरेते वरेयाताम् वरेताम् वारयेयुः वारयन्तु अवारयन् अवीवरन् वारयाञ्चक्रुः वार्यासुः वारयितार: वारयिष्यन्ति अवारयिष्यन् वरन्ति वरेयुः वरन्तु अवरन् अवारिषुः वव्रुः त्रियासुः वरितारः वतारः, इत्यादि । वरिष्यन्ति वरीष्यन्ति इत्यादि अवरिष्यन् अवरीष्यन्, इ० वरन्ते वरेन् वरन्ताम अवताम् अवरन्त अवरिषाताम् अवरिषत अवरीषाताम् वव्राते वरिषीयास्ताम् अवरीषत, इत्यादि वविरे रिषीन् श्व० वरिता वरीता भ० वरिष्यते वरीष्यते क्रि० अवरिष्यत अवष्यत् व० जारयति स० [जारयेत् ।। अथ ऋदन्तः । १९४८. ज्ण् (ज्) वयोहानौ । ३८१ जारयन्ति जारयेयुः जारयन्तु अजारयताम् अजारयन् अजीजरताम् अजीजन् आ० जार्यात् श्व० जारयिता भ० जारयिष्यति क्रि० अजारयिष्यत् प० जारयतु / जारयतात् जारयताम् ह्य० अजारयत् अ० अजीजरत् प० जारयाञ्चकार व० जरति स० जरेत् प० जरतु/जरतात् वरितारौ वरीतारौ वरिष्येते वरीष्येते ह्य० अजरत् अ० अजारीत् अवरिष्येताम् अवष्येताम् जारयाम्बभूव/जारयामास । प० जजार आ० जीर्यात् श्व० जरिता जरीता भ० जरिष्यति जरीष्यति क्रि० अजरिष्यत अजरीष्यत् For Private & Personal Use Only जारयतः जारयेताम् जारयाञ्चक्रतुः जारयाञ्चक्रुः जार्यास्ताम् जारयितारौ जारयिष्यतः धातुरत्नाकर प्रथम भाग वरितारः वतारः, इत्यादि । वरिष्यन्ते वरीष्यन्ते इत्यादि अवरिष्यन्त अवरीष्यन्त, इ० अजारयिष्यताम् ॥णिजभावे ॥ जरतः जरेताम् जरताम् अजरताम् अजारिष्टाम् जजरतुः/जेरतुः जीर्यास्ताम् जरितारौ जरीतारौ जरिष्यतः जरीष्यतः अजरिष्यताम् अजरीष्यताम् जार्यासुः जारयितारः जारयिष्यन्ति अजारयिष्यन् जरन्ति जरेयुः जरन्तु अजरन् अजारिषुः जजरु: /जेरु: जीर्यासुः जरितारः जरीतारः, इत्यादि । जरिष्यन्ति जरीष्यन्ति, इत्यादि अजरिष्यन् अजरीष्यन्, इ० www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy