SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ 529 आ० शीक्यात् शीक्यास्ताम् शीक्यासुः श्व० शीकयिता शीकयितारौ शीकयितारः भ० शीकयिष्यति शीकयिष्यतः शीकयिष्यन्ति क्रि० अशीकयिष्यत् अशीकयिष्यताम अशीकयिष्यन ॥णिजभावे। चीकयन्तु शीकेयुः शिशीकुः शोक्यासुः चुरादिगण ॥अथ कान्तौ। १९४९. चीकण (चीक्) आमर्षणे। ३८२ व० चीकयति चीकयतः चीकयन्ति स० चीकयेत् चीकयेताम् चीकयेयुः प० चीकयतु/चीकयतात् चीकयताम् ह्य० अचीकयत् अचीकयताम् । अचीकयन् अ० अचीचिकत् अचीचिकताम् अचीचिकन् प० चीकयाञ्चकार चीकयाञ्चक्रतुः चीकयाञ्चक्रुः चीकयाम्बभूव/चीकयामास। आ० चीक्यात् चीक्यास्ताम् चीक्यासुः श्व० चीकयिता चीकयितारौ चीकयितारः भ० चीकयिष्यति चीकयिष्यतः चीकयिष्यन्ति क्रि० अचीकयिष्यत् अचीकयिष्यताम् अचीकयिष्यन् ॥णिजभावे॥ व० चीकति चीकत: चीकन्ति स० चीकेत् चीकेताम् प० चीकतु/चीकतात् चीकताम् ह्य० अचीकत् अचीकताम् अचीकन् अ० अचीकीत् अचीकिष्टाम् अचीकिषुः प० चिचीक चिचीकतुः चिचीकु: आ० चोक्यात् चोक्यास्ताम् श्व० चीकिता चीकितारौ चीकितारः भ० चीकिष्यति चीकिष्यतः चीकिष्यन्ति क्रि० अचीकिष्यत् अचीकिष्यताम् अचीकिष्यन् १९५०. शीकण् (शीक्) आमर्षणे। ३८३ व० शीकयति शीकयतः शोकयन्ति स० शीकयेत् शीकयेताम् शीकयेयुः प० शीकयतु/शीकयतात् शीकयताम् ह्य० अशीकयत् अशीकयताम् अशीकयन् अ० अशीशिकत् अशीशिकताम् अशीशिकन् प० शीकयाञ्चकार शीकयाञ्चक्रतुः शीकयाञ्चक्रुः शीकयाम्बभूव/शीकयामास। चीकेयुः चीकन्तु व० शीकति शीकत: शीकन्ति स० शीकेत् शीकेताम् प० शीकतु/शीकतात् शीकताम् शीकन्तु ह्य० अशीकत् अशीकताम् अशीकन् अ० अशीकीत् अशीकिष्टाम् अशीकिषुः प० शिशीक शिशीकतुः आ० शोक्यात् शोक्यास्ताम् श्व० शीकिता शीकितारौ शीकितारः भ० शीकिष्यति शीकिष्यतः शीकिष्यन्ति क्रि० अशीकिष्यत् अशीकिष्यताम् अशीकिष्यन् ॥अथ गान्तः।। १९५१. मार्गण (मार्ग) अन्वेषणे। ३८४ व० मार्गयति मार्गयत: मार्गयन्ति स० मार्गयेत् मार्गयेताम् मार्गयेयुः प० मार्गयतु/मार्गयतात् मार्गयताम् ह्य० अमार्गयत् अमार्गयताम् अमार्गयन् अ० अममार्गत् अममार्गताम् अममार्गन् प० मार्गयाञ्चकार मार्गयाञ्चक्रतुः मार्गयाञ्चक्रुः मार्गयाम्बभूव/मार्गयामास। आ० मार्यात् मार्यास्ताम् श्व० मार्गयिता मार्गयितारौ मार्गयितारः भ० मार्गयिष्यति मार्गयिष्यतः मार्गयिष्यन्ति क्रि० अमार्गयिष्यत् अमार्गयिष्यताम् अमार्गयिष्यन ॥णिजभावे। व० मार्गति मार्गत: मार्गन्ति स० मार्गेत् मार्गेताम् प० मार्गतु/मार्गतात् मार्गताम् मार्गन्तु मार्गयन्तु चोक्यासुः मार्यासुः शीकयन्तु मार्गेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy