SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 530 ह्य० अमार्गत् अ० अमार्गीत् प० ममार्ग आ० मार्ग्यात् श्व० मार्गिता भ० मार्गिष्यति क्रि० अमार्गिष्यत् ह्य० अपर्चयत् अ० अपीपृचत् व० पर्चयति ० पर्चयेत् पर्चयेताम् प० पर्चयतु / पर्चयतात् पर्चयताम् अपर्चयताम् अपीपृचताम् अपपर्चताम् अपपत् प० पर्चयाञ्चकार आ० पर्च्यात् श्व० पर्चयिता भ० पर्चयिष्यति क्रि० अपर्चयिष्यत् व० पर्चति ० पर्चेत् प० पर्चतु / पर्चतात् ह्य० अपर्चत् अ० अपर्चीत् प० पपर्च ॥ अथ चान्ताश्चत्वारः ॥ १९५२. पृचण् (पृच्) सम्पर्चने । पर्चयत: पर्चयाम्बभूव/पर्चयामास । आ० पृच्यात् श्व० पर्चिता अमार्गताम् अमार्गिष्टाम् ममार्गतुः मार्ग्यास्ताम् मार्गितारौ मार्गिष्यतः अमार्गष्यताम् भ० पर्चिष्यति क्रि० अपर्चिष्यत् Jain Education International पर्चयाञ्चक्रतुः पर्च्यास्ताम् पर्चयितारौ पर्चयिष्यतः अपर्चयिष्यताम् ॥णिजभावे ॥ पर्चतः पर्चेताम् पर्चताम् अपर्चताम् अर्चिष्टाम् अमार्गन् अमार्गिषुः ममार्गः पपृचतुः पृच्यास्ताम् पर्चितारौ पर्चिष्यतः अपर्चिष्यताम् मार्ग्यासुः मार्गितार: मार्गिष्यन्ति अमार्गिष्यन् पर्चयन्ति पर्चयेयुः पर्चयन्तु अपर्चयन् अपीपृचन् अपपर्चन्, इत्यादि पर्चयाञ्चक्रुः पर्च्यासुः पर्चयितारः पर्चयिष्यन्ति अपर्चयिष्यन् पर्चन्ति पर्चेयुः पर्चन्तु अपर्चन् अपर्चिषुः पपृचुः पृच्यासुः पर्चितार: पर्चिष्यन्ति अपर्चिष्यन् १९५३. रिचण् (रिच्) वियोजने । ३८६ व० रेचयति रेचयतः स० रेचयेत् रेचयेताम् प० रेचयतु / रेचयतात् रेचयताम् ह्य० अरेचयत् अरेचयताम् अरेचयन् अ० अरीरिचत् अरीरिचताम् अरीरिचन् प० रेचयाञ्चकार रेचयाञ्चक्रतुः रेचयाञ्चक्रुः रेचयाम्बभूव / रेचयामास । ० च्या श्व० रेचयिता भ० रेचयिष्यति क्रि० अरेचयिष्यत् व० रेचति स० [रेचेत् प० रेचतु/रेचतात् ० अरेच अ० अरेचीत् प० रिरेच आ० रिच्यात् श्व० रेचिता भ० रेचिष्यति रेच्यास्ताम् रेचयितारौ रेचयिष्यतः आ० अर्च्यात् अरेचयिष्यताम् ॥ णिजभावे ॥ रेचतः रेचेताम् रेचताम् क्रि० अरेचिष्यत् अरेचिष्यताम् For Private & Personal Use Only अरेचताम् अरेचष्टाम् रिरिचतुः रिच्यास्ताम् रेचितारौ रेचिष्यतः धातुरत्नाकर प्रथम भाग व० अर्चयति अर्चयतः स० अर्चयेत् अर्चयेताम् अ० अर्चयतु / अर्चयतात् अर्चयताम् ह्य० आर्चयत् आर्चयताम् अ० आर्चिचत् आर्चिचताम् अ० अर्चयाञ्चकार अर्चयाञ्चक्रतुः अर्चयाम्बभूव / अर्चयामास । अर्च्यास्ताम् रेचयन्ति रेचयेयुः रेचयन्तु अचिन् १९५५. अर्चिण् (अर्च्) पूजायाम् । ३८८ रेच्यासुः रेचयितार: रेचयिष्यन्ति अरेचयिष्यन् रेचन्ति रेचेयुः रेचन्तु अरेचन् अरेचिषुः रिरिचुः रिच्यासुः रेचितार: रेचिष्यन्ति अर्चयन्ति अर्चयेयुः अर्चयन्तु आर्चयन् आर्चिचन् अर्चयाञ्चक्रुः अर्च्यासुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy