SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 531 ववचतुः ववचुः वच्यासुः वचितार: श्व० अर्चयिता अर्चयितारौ अर्चयितारः भ० अर्चयिष्यति अर्चयिष्यतः अर्चयिष्यन्ति क्रि० आर्चयिष्यत् आर्चयिष्यताम् आर्चयिष्यन् ॥णिजभावे॥ व० अर्चते अर्चेते अर्चन्ते स० अर्चेत अर्चेयाताम् अर्चेरन् प० अर्चताम् अर्चेताम् अर्चन्ताम् ह्य० आर्चत आर्चेताम् आर्चन्त अ० आर्चिष्ट आर्चिषाताम् आर्चिषत प० आनर्चे आनईते आनचिर आ० अर्चिषीष्ट अर्चिषीयास्ताम् अर्चिषीरन् श्व० अर्चिता अर्चितारौ अर्चितारः भ० अर्चिष्यते अर्चिष्येते अर्चिष्यन्ते क्रि० आर्चिष्यत आर्चिष्येताम् आर्चिष्यन्त १९५४. वचण् (वच्) भाषणे ३८७ व० वाचयति वाचयतः वाचयन्ति स० वाचयेत् वाचयेताम् वाचयेयुः अ० वाचयतु/वाचयतात् वाचयताम् वाचयन्तु ह्य० अवाचयत् अवाचयताम् अवाचयन् अ० अवीवचत् अवीवचताम् अवीवचन् अ० वाचयाञ्चकार वाचयाशक्रतुः वाचयाञ्चक्रुः वाचयाम्बभूव/वाचयामास। आ० वाच्यात् वाच्यास्ताम् वाच्यासुः श्व० वाचयिता वाचयितारौ वाचयितार: भ० वाचयिष्यति वाचयिष्यतः वाचयिष्यन्ति क्रि० अवाचयिष्यत् अवाचयिष्यताम् अवाचयिष्यन् ॥णिजभावे॥ अ० ववाच आ० वच्यात् वच्यास्ताम् ० वचिता वचितारौ भ० वचिष्यति वचिष्यतः वचिष्यन्ति क्रि० अवचिष्यत् अवचिष्यताम् अवचिष्यन् ॥अथ थान्ताश्चत्वारः।। १९५६. श्रन्थण् (श्रन्थ्) संदर्भ। संदर्भो बन्धनम्। ३९२ व० श्रन्थयति श्रन्थयतः श्रन्थयन्ति स० श्रन्थयेत् श्रन्थयेताम् श्रन्थयेयुः प० श्रन्थयतु/श्रन्थयतात् श्रन्थयताम् श्रन्थयन्तु ह्य० अश्रन्थयत् अश्रन्थयताम् अश्रन्थयन् अ० अशश्रन्थत् अशश्रन्थताम् अशश्रन्थन् प० श्रन्थयाञ्चकार श्रन्थयाञ्चक्रतुः श्रन्थयाञ्चक्रुः श्रन्थयाम्बभूव/श्रन्थयामास। आ० श्रन्थ्यात् श्रन्थ्यास्ताम् श्रन्थ्यासुः श्व० श्रन्थयिता श्रन्थयितारौ श्रन्थयितार: भ० श्रन्थयिष्यति श्रन्थयिष्यतः श्रन्थयिष्यन्ति क्रि० अश्रन्थयिष्यत् अश्रन्थयिष्यताम् अश्रन्थयिष्यन् व० श्रन्थति श्रन्थतः श्रन्थन्ति स० श्रन्थेत् श्रन्थेताम् श्रन्थेयुः प० श्रन्थतु/श्रन्थतात् श्रन्थताम् श्रन्थन्तु ह्य० अश्रन्थत् अश्रन्थताम् अश्रन्थन् अ० अश्रन्थीत् अश्रन्थिष्टाम् अश्रन्थिषुः प० शश्रन्थ शश्रन्थतुः आ० श्रथ्यात् श्रथ्यास्ताम् श्रथ्यासुः श्व० श्रन्थिता श्रन्थितारौ श्रन्थितार: भ० श्रन्थिष्यति श्रन्थिष्यतः श्रन्थिष्यन्ति क्रि० अश्रन्थिष्यत् अश्रन्थिष्यताम् अश्रन्थिष्यन् १९५७. मृजौण (मृज्) शौचालङ्कारयोः। ३९० व० मार्जयति मार्जयतः मार्जयन्ति स० मार्जयेत् मार्जयेताम् मार्जयेयुः शश्रन्थुः वचतः वचन्ति वचेताम् वचेयुः व० वचति स० वचेत् अ० वचतु/वचतात् ह्य० अवचत् अ० अवाचीत् वचताम् अवचताम् अवाचिष्टाम् वचन्तु अवचन् अवाचिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy