SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 532 धातुरत्नाकर प्रथम भाग मार्जन्तु प० मार्जयतु/मार्जयतात् मार्जयताम् मार्जयन्तु | प० कण्ठयाञ्चकार कण्ठयाञ्चक्रतुः कण्ठयाञ्चक्रुः ह्य० अमार्जयत् अमार्जयताम् अमार्जयन् कण्ठयाम्बभूव/कण्ठयामास। अ० अमीमृजत् अमीमृजताम् अमीमृजन् आ० कण्ठ्यात् कण्ठ्यास्ताम् कण्ठ्यासुः __ अममार्जत् अममार्जताम् अममार्जन्, इ० श्व० कण्ठयिता कण्ठयितारौ कण्ठयितार: प० मार्जयाञ्चकार मार्जयाञ्चक्रतुः मार्जयाञ्चक्रुः भ० कण्ठयिष्यति कण्ठयिष्यतः कण्ठयिष्यन्ति ___मार्जयाम्बभूव/मार्जयामास। क्रि० अकण्ठयिष्यत् अकण्ठयिष्यताम् अकण्ठयिष्यन् आ० माात् माास्ताम् माासुः व० कण्ठति कण्ठतः कण्ठन्ति श्व० मार्जयिता मार्जयितारौ मार्जयितार: स० कण्ठेत् कण्ठेताम् कण्ठेयुः भ० मार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति प० कण्ठतु/कण्ठतात् कण्ठताम् कण्ठन्तु क्रि० अमार्जयिष्यत् अमार्जयिष्यताम् अमार्जयिष्यन् ह्य० अकण्ठत् अकण्ठताम् अकण्ठन् ॥णिजभावे।। अ० अकण्ठीत् अकण्ठिष्टाम् अकण्ठिषु: व० मार्जति मार्जतः मार्जन्ति प० चकण्ठ चकण्ठतुः चकण्ठः स० मात् मार्जेताम् मार्जेयुः आ० कण्ठ्यात् कण्ठ्यास्ताम् कण्ठ्यासुः प० मार्जतु/मार्जतात् मार्जताम् श्व० कण्ठिता कण्ठितारौ कण्ठितारः ह्य० अमात् अमार्जताम् अमार्जन् भ० कण्ठिष्यति कण्ठिष्यतः कण्ठिष्यन्ति अ० अमार्जीत् अमार्जिष्टाम् अमार्जिषुः क्रि० अकण्ठिष्यत् अकण्ठिष्यताम् अकण्ठिष्यन् अमाीत् अमााम् अमाझुः, इत्यादि। ॥अथ जान्तौ।। प० ममार्ज ममार्जतु:/ममृजतुः ममार्जु:/ममृजुः १९५९. वृजैण् (वृज्) वर्जने। ३८९ आ० मृज्यात् मृज्यास्ताम् मृज्यासुः | व० वर्जयति वर्जयतः वर्जयन्ति श्व० मार्जिता मार्जितारौ मार्जितारः स० वर्जयेत् वर्जयेताम् माष्र्टारौ मार्टार: इ० प० वर्जयतु/वर्जयतात् वर्जयताम् वर्जयन्तु भ० मार्जिष्यति मार्जिष्यतः मार्जिष्यन्ति ह्य० अवर्जयत् अवर्जयताम् अवर्जयन् मामंति मार्क्ष्यतः माय॑न्ति इ० अ० अवीवृजत् अवीवृजताम् अवीवृजन् क्रि० अमार्जिष्यत् अमार्जिष्यताम् अमार्जिष्यन् प० वर्जयाञ्चकार वर्जयाञ्चक्रतुः वर्जयाञ्चक्रुः अमाय॑त् अमाय॑ताम् अमायन इ० वर्जयाम्बभूव/वर्जयामास। ॥अथ ठान्तः॥ आ० वर्ध्यात् वास्ताम् वासुः १९५८. कठुण् (कण्ठ्) शोके। ३९१ श्व० वर्जयिता वर्जयितारौ वर्जयितारः व० कण्ठयति कण्ठयतः कण्ठयन्ति भ० वर्जयिष्यति वर्जयिष्यतः वर्जयिष्यन्ति स० कण्ठयेत् कण्ठयेताम् कण्ठयेयुः क्रि० अवर्जयिष्यत् अवर्जयिष्यताम् अवर्जयिष्यन् प० कण्ठयतु/कण्ठयतात् कण्ठयताम् कण्ठयन्तु ॥णिजभावे।। ह्य० अकण्ठयत् अकण्ठयताम् अकण्ठयन् व० वर्जति वर्जतः वर्जन्ति अ० अचकण्ठत् अचकण्ठताम् अचकण्ठन् | स० वर्जेत् वर्जेताम् वर्जेयुः वर्जयेयुः मार्टा माम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy