SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 533 ववृजुः • प० वर्जतु/वर्जतात् वर्जताम् वर्जन्तु ह्य० अवर्जत् अवर्जताम् अवर्जन् अ० अवर्जीत् अवर्जिष्टाम् अवर्जिषुः प० ववर्ज ववृजतुः आ० वृज्यात् वृज्यास्ताम् वृज्यासुः श्व० वर्जिता वर्जितारौ वर्जितार: भ० वर्जिष्यति वर्जिष्यतः वर्जिष्यन्ति क्रि० अवर्जिष्यत् अवर्जिष्यताम् अवर्जिष्यन् १९६०. ग्रन्थण (ग्रन्थ्) संदर्भे। संदर्भो बन्धनम्। ३९३ व० ग्रन्थयति ग्रन्थयतः ग्रन्थयन्ति स० ग्रन्थयेत् ग्रन्थयेताम् ग्रन्थयेयुः प० ग्रन्थयतु/ग्रन्थयतात् ग्रन्थयताम् ग्रन्थयन्तु ह्य० अग्रन्थयत् अग्रन्थयताम् अग्रन्थयन् अ० अजग्रन्थत् अजग्रन्थताम् अजग्रन्थन् प० ग्रन्थयाञ्चकार ग्रन्थयाञ्चक्रतुः ग्रन्थयाञ्चक्रुः ग्रन्थयाम्बभूव/ग्रन्थयामास। आ० ग्रन्थ्यात् ग्रन्थ्यास्ताम् ग्रन्थ्यासुः श्व० ग्रन्थयिता ग्रन्थयितारौ ग्रन्थयितारः भ० ग्रन्थयिष्यति ग्रन्थयिष्यतः ग्रन्थयिष्यन्ति क्रि० अग्रन्थयिष्यत् अग्रन्थयिष्यताम् अग्रन्थयिष्यन् व० ग्रन्थति ग्रन्थतः ग्रन्थन्ति स० ग्रन्थेत् ग्रन्थेताम् ग्रन्थेयुः प० ग्रन्थतु/ग्रन्थतात् ग्रन्थताम् ग्रन्थन्तु ह्य० अग्रन्थत् अग्रन्थताम् अग्रन्थन् अ० अग्रन्थीत् अग्रन्थिष्टाम् अग्रन्थिषुः प० जग्रन्थ जग्रन्थतुः आ० ग्रथ्यात् ग्रथ्यास्ताम् ग्रथ्यासुः श्व० ग्रन्थिता ग्रन्थितारौ ग्रन्थितारः भ० ग्रन्थिष्यति ग्रन्थिष्यतः ग्रन्थिष्यन्ति क्रि० अग्रन्थिष्यत् अग्रन्थिष्यताम् अग्रन्थिष्यन् _१९६१. ऋथणि (ऋथ्) हिंसायाम्। ३९४ | व० क्राथयति क्राथयतः क्राथयन्ति स० क्राथयेत् क्राथयेताम् क्राथयेयुः प० क्राथयतु/क्राथयतात् क्राथयताम् क्राथयन्तु ह्य० अक्राथयत् अक्राथयताम् अक्राथयन् अ० अचिक्रथत् अचिक्रथताम् अचिक्रथन् प० क्राथयाञ्चकार क्राथयाञ्चक्रतुः क्राथयाञ्चक्रुः क्राथयाम्बभूव/क्राथयामास। आ० क्राथ्यात् क्राथ्यास्ताम् क्राथ्यासुः श्व० क्राथयिता क्राथयितारौ क्राथयितारः भ० क्राथयिष्यति क्राथयिष्यतः क्राथयिष्यन्ति क्रि० अक्राथयिष्यत् अक्राथयिष्यताम् अक्राथयिष्यन् णिजभावे।। व० क्रथते क्रथेते क्रथन्ते स० ऋथेत ऋथेयाताम् ऋथेरन् प० क्रथताम् क्रथेताम् क्रथन्ताम् ह्य० अक्रथत अक्रथेताम् अक्रथन्त अ० अक्रथिष्ट अक्रथिषाताम् अक्रथिषत् प० चक्रथे चक्रथाते आ० ऋथिषीष्ट ऋथिषीयास्ताम् ऋथिषीरन् व० ऋथिता ऋथितारौ ऋथितार: भ० ऋथिष्यते ऋथिष्येते ऋथिष्यन्ते क्रि० अक्रथिष्यत अक्रथिष्येताम् अक्रथिष्यन्त ___ अथ लाघवार्थं थान्तमध्ये एवार्थानुगुण्येन दान्तः। १९६२. अर्दिण् (अ) हिंसायाम्। ३९५ व० अर्दयति अर्दयतः अर्दयन्ति स० अर्दयेत् अर्दयेताम् अर्दयेयुः अ० अर्दयतु/अर्दयतात् अर्दयताम् । अर्दयन्तु ह्य० आर्दयत् आर्दयताम् आर्दयन् अ० आदित् आर्दिदताम् आर्दिदन् अ० अर्दयाञ्चकार अर्दयाञ्चक्रतुः अर्दयाञ्चक्रुः ___ अर्दयाम्बभूव/अर्दयामास। आ० अर्थात् अर्धास्ताम् अासुः चक्रथिरे जग्रन्थुः ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy