Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
View full book text
________________
534
धातुरत्नाकर प्रथम भाग
अश्राप
आर्दन्त
वादयेयुः
श्व० अर्दयिता अर्दयितारौ अर्दयितारः भ० अर्दयिष्यति अर्दयिष्यतः अर्दयिष्यन्ति क्रि० आर्दयिष्यत् आर्दयिष्यताम् आर्दयिष्यन्
॥णिजभावे॥ व० अर्दते
अर्देते
अर्दन्ते स० अर्देत अर्देयाताम् अरन् प० अर्दताम् अर्देताम् अर्दन्ताम् ह्य० आदत आर्देताम् अ० अर्दिष्ट आर्दिषाताम् आर्दिषत प० आनर्दे आनते आनदिरे आ० अर्दिषीष्ट अर्दिषीयास्ताम् अर्दिषीरन् श्व० अर्दिता अर्दितारौ अर्दितारः भ० अर्दिष्यते अर्दिष्येते अर्दिष्यन्ते क्रि० आर्दिष्यत आर्दिष्येताम् आर्दिष्यन्त
१९६३. श्राथण् (श्राथ्) संदर्भे।
संदर्भो बन्धनम्। ३९२ व० श्राथयति
श्राथयत:
श्राथयन्ति स० श्राथयेत् श्राथयेताम् श्राथयेयुः प० श्राथयतु/श्राथयतात् श्राथयताम् श्राथयन्तु ह्य० अश्राथयत् अश्राथयताम् अश्राथयन् अ० अशिश्रथत् अशिश्रथताम् अशिश्रथन् प० श्राथयाञ्चकार श्राथयाञ्चक्रतुः श्राथयाञ्चक्रुः
श्राथयाम्बभूव/श्राथयामास। आ० श्राथ्यात् श्राथ्यास्ताम् श्राध्यासुः श्व० श्राथयिता श्राथयितारौ श्राथयितार: भ० श्राथयिष्यति श्राथयिष्यतः श्राथयिष्यन्ति क्रि० अश्राथयिष्यत् अश्राथयिष्यताम् अश्राथयिष्यन् व० श्रथति
श्रथतः
श्रथन्ति स० श्रथेत् श्रथेताम् प० श्रथतु/श्रथतात् श्रथताम् ह्य० अश्रथत् अश्रथताम् अश्रथन् अ० अश्राथीत् अश्राथिष्टाम्
अश्रथीत् अश्रथिष्टाम् अश्रथिषुः, इ० प० शश्राथ
शश्रथतुः
शश्रथुः आ० अथ्यात्
श्रथ्यास्ताम् श्रथ्यासुः श्व० श्रथिता श्रथितारौ
श्रथितारः भ० श्रथिष्यति श्रथिष्यतः श्रथिष्यन्ति क्रि० अश्रथिष्यत् अश्रथिष्यताम् अश्रथिष्यन्
॥अथ दान्ताश्चत्वारः।। १९६४. वदिण् (वद्) भाषणे। ३९७ व० वादयति वादयत: वादयन्ति स० वादयेत् वादयेताम् अ० वादयतु/वादयतात् वादयताम् वादयन्तु ह्य० अवादयत् अवादयताम् अवादयन् अ० अवीवदत् अवीवदताम् अवीवदन् अ० वादयाञ्चकार वादयाञ्चक्रतुः वादयाञ्चक्रुः
वादयाम्बभूव/वादयामास। आ० वाद्यात् वाद्यास्ताम् वाद्यासुः श्व० वादयिता वादयितारौ वादयितारः भ० वादयिष्यति वादयिष्यत: वादयिष्यन्ति क्रि० अवादयिष्यत् अवादयिष्यताम् अवादयिष्यन्
॥णिजभावे॥ व० वदते वदेते
वदन्ते स० वदेत वदेयाताम् प० वदताम् वदेताम् वदन्ताम् ह्य० अवदत अवदेताम् अवदन्त अ० अवदिष्ट अवदिषाताम् अवदिषत् प० ववदे ववदाते ववदिरे आ० वदिषीष्ट वदिषीयास्ताम् वदिषीरन् श्व० वदिता वदितारौ वदितारः भ० वदिष्यते वदिष्येते वदिष्यन्ते क्रि० अवदिष्यत अवदिष्येताम् अवदिष्यन्त
१८६५. छदण् (छद्) अपवारणे। ३९८ व० छादयति छादयतः छादयन्ति
वदेरन्
श्रथेयुः श्रथन्तु
अश्राथिषुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646