Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 587
________________ 570 धातुरत्नाकर प्रथम भाग धातुसंज्ञा प्रत्ययादि। अत्र लिङ्गसङ्ख्यानां विद्यमानत्वात्। कियासामान्यवचनाः कृभ्वस्तयः क्रियाविशेषवचनास्तु पचादय क्रियामेव प्राधान्येन योऽभिधत्ते स धातुरिति यल्लक्षणं कृतं इति सिद्धम्। यथा क्रियाशब्दस्य न करोत्यर्थः प्रवृत्तिनिमित्तं तस्य शिष्टधातुपाठानुसारित्वाद् आणपयतीत्यानिवृत्तिः। ननु । किन्तु कारकव्यापार विशेषस्तथा भावशब्दे न भवत्यर्थः यद्येवं शिष्टधातुपाठ एवास्तु किमनेन लक्षणेनेति चेन्मैवं | प्रवृतिनिमित्तमपि तु कारकव्यापारविशेष एवेत्यर्थः। यदाह पाठपठितानामपि क्रियार्थानामेव धातुत्वज्ञापनार्थत्वात्। अयं हरि:-आख्यातशब्दे भामाभ्यां साध्यसाधनवर्तिता। प्रकल्पिता भावः-लक्षणात्पृथक। पठिता अपि त एव शिष्टा धातवो ये यथा शास्त्रे सद्ययादिष्वपि क्रमः।।१।। साध्यत्वेन क्रिया तत्र क्रियार्थाः। तेन यावाप्रभृतीनां सर्वनामविकल्पाद्यर्थानां | धातुरूपनिबन्धना। सत्त्वभागस्तु यस्तस्याः स पाठाविसंवादित्वेऽपि लक्षणविसेवादित्वाद् आणपयतीत्यादीनां तु | घञादिनिबन्धनः।।२॥ तथा च भावे घञ् इत्युक्तवा पाक: क्रियार्थत्वेऽपि पाठविसंवादित्वाद्धातुत्वाभावः। | कार इत्यादयोऽप्युदाह्रियन्ते। क्रियोपपदाद्धातोस्तुमित्युक्तवा अन्वयव्यतिरेकाभ्याञ्च धातोः क्रियार्थत्वापगमः। तथाहि- योद्धं धनुर्भवति द्रष्टुं चक्षुर्जातमित्याद्यपि उदाहरणं युक्तम्। पचतीत्यादौ धातुप्रत्ययसमुदाये संसृष्टक्रियाकालकार- यदाहुः-यत्रान्यक्रियात्पदं न श्रूयते तत्रास्तिर्भवन्तीपर: काद्यनेकार्थाभिधायिनि प्रयुज्यमाने धातोरवं प्रथमपुरुषे प्रयुज्यते। क्रिया च द्वेधा सिद्धसाध्यत्वभेदात्। तत्र क्रियार्थत्वमवगम्यतेऽन्वयव्यतिरेकाभ्यां नेतरेषाम्। पचतीति सिद्धस्वभावोपसंहृतक्रमा परितः परिच्छिन्ना सत्त्वभावमापन्ना प्रयोगे द्वयं श्रूयते पच् इति प्रकृतिः अति-इति प्रत्ययश्च। घञादिभिरभिधीयते। यदाह-कृदभिहितो भावो द्रव्यत्प्रकाशते अर्थोऽपि कश्चिद्गम्यते। विक्लित्तिः कर्तृत्वमेकत्वम्। पठतीत्युक्ते | इति। तुमादिभिस्तु सत्त्वभावमनापन्नेति विशेषः । कश्चित् शब्दो हीयते। कश्चिदुपजायते कश्चिदन्वयी। पच् शब्दो | साध्यमानावस्था पूर्वपरीभूतावयवा भूतभविष्यद्वर्तमानसदहीयते पठ् शब्द उपजायते अतिशब्दोऽन्वयी। अर्थोऽपि सदाद्यनेकावयवरूपाख्यातपदैरुच्यते। यदाह-पूर्वापरीभूतं कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी विक्लिक्तिीयते | भावमाख्यातेनाचष्टे। यथा च पचतीत्यत्र पूर्वापरीभूतभावस्तद्वदेव पठिरुपजायते एकत्वञ्चान्वयी। तेन मन्यामहे यः शब्दो हीयते जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति भवति तस्यासावर्थो यो हीयते यश्च शब्द उपजायते तस्यासावर्थो य श्वेतते संयुज्यते समवैतीत्यादावपि। साध्यत्वाभिधानेन उपजायते यश्च शब्दोऽन्वयी तस्यासावर्थो योऽन्यवयीति। ननु क्रमरूपाश्रयणात् क्रियाव्यपदेशः सिद्धः। तदुत्तम्कृतिः करोत्यर्थः क्रिया तत्र युक्तं पचादीनां किं करोति पचति | यवत्सिद्धमसिद्ध वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात् किं करोति पठतीति करोतीत्यर्थगर्भितत्वात क्रियात्वम् अस्ति | तत क्रियेत्यभिधीयते।।१।। सिद्धं सत्तादि असिद्धं तु कटादि। नन विद्यते भवतीनां त न यक्तम नहि भवति किं करोति अस्ति । एवं तर्हि सत्तायाः साध्यमानता कया रीत्या। उच्यते। यथा भवति विद्यते चेति। तदयक्तम। न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तमपि तर्हि कारकव्यापार विशेषः। व्यापारश्च | कस्तूरिकामाहात्म्यात्पाषाणखण्डमपि सुगन्धि भवत्येवमत्रापि व्यापारान्तरादिद्यते इत्यस्त्याद्यर्थोऽपि क्रियैव। करोत्यर्थस्त | कस्मिंश्चिदेकस्मिन पिण्डे पाकक्रिया सत्ता च विद्यते. पाकक्रिया क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव। ननु पचतीत्यादिषु हि तदस्ति | च पूर्वापरीभूता ततस्तस्या माहात्म्यात्सत्तापि पूर्वापरीभूता इति धातुत्वं यतः पचती युक्ते न पठति न गच्छति न | भवतीति साध्यमानत्वम्। किं बहुनाख्यातपदेन उच्यमानः किञ्चिदन्यद्व्यापारान्तरं विधत्ते किन्तु पाकरूपविशेष एव | सिद्धभावोऽपि साध्यरूपतां भजति तन्माहात्म्यादित्यलं बहुना! गम्यते। अपि तु अस्त्यादीनां न प्राप्नोति क्रियात्वं सत्ताया ॥इति धात्वर्थनिरूपणम्॥ व्यापारविशेषाभावात् यतः सर्वोऽपि धात्वर्थोऽस्त्यादिभिर्व्याप्त ॥इति धातुरत्नाकरस्य प्रथमो विभागः॥ इति चेत्सत्यम् अस्त्यैवैतत्तथापि पाकादेर्विशेषात्सत्ताया अपि विशेषो ज्ञायते स्वरूपेण। नहि स एव पाक: सैव सत्ता। यथानेकघटाच्छादक एकः पटस्तेष्वनुस्यूतोऽपि तेभे भिद्यते। नहि स एव पटः स एव घटः। एवं प्रस्तुतेऽपि। एवं सति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646