________________
508
धातुरत्नाकर प्रथम भाग
जनचात
१८५२. अङ्गण (अङ्ग्) पदलक्षणयोः। २८५ व० अङ्गयति अङ्गयतः अङ्गयन्ति स० अङ्गयत् अङ्गयेताम् अङ्गयेयुः प० अङ्गयतु/अङ्गयतात् अङ्गयताम् अङ्गयन्तु ह्य० आङ्गयत् आङ्गयताम् आङ्गयन् अ० आञ्जिगत् आञ्जिगताम् आञ्जिगन् प० अङ्गयाञ्चकार अङ्गयाञ्चक्रतुः । अङ्गयाञ्चक्रुः ___ अङ्गयाम्बभूव/अङ्गयामास। आ० अङ्गयात् अङ्गयास्ताम् अङ्गयासुः श्र० अङ्गयिता अङ्गयितारौ अङ्गयितारः भ० अङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति क्रि० आङ्गयिष्यत् आङ्गयिष्यताम् __आङ्गयिष्यन्
॥अथ घान्तः।। १८५३. अघण् (अग) पापकरणे। २८६ व० अघयति अघयतः अघयन्ति स० अघयेत् अघयेताम् अघयेयुः प० अघयतु/अघयतात् अघयताम् अघयन्तु हा० आघयत् आघयताम् आघयन्अ० आजिघत् आजिघताम् आजिघन् प० अघयाञ्चकार अघयाञ्चक्रतुः अघयाञ्चक्रुः
अघयाम्बभूव/अघयामास। आ० अध्यात्
अध्यास्ताम् अध्यासुः श्व० अघयिता अघयितारौ अघयितारः भ० अघयिष्यति अघयिष्यतः अघयिष्यन्ति क्रि० आघयिष्यत् आघयिष्यताम् आघयिष्यन्
॥अथ चान्तौ।। १८५४. रचण् (रच्) प्रतियत्ने। २८७ व० रचयति रचयत:
रचयन्ति स० रचयेत् रचयेताम् रचयेयुः प० रचयतु/रचयतात् रचयताम् ह्य० अरचयत् अरचयताम् अरचयन् अ० अररचत् अररचताम् अररचन्
प० रचयाञ्चकार रचयाञ्चक्रतुः रचयाञ्चक्रुः
रचयाम्बभूव/रचयामास। आ० रच्यात्
रच्यास्ताम्
रच्यासुः श्व० रचयिता रचयितारौ रचयितार: भ० रचयिष्यति रचयिष्यतः रचयिष्यन्ति क्रि० अरचयिष्यत् अरचयिष्यताम् अरचयिष्यन्
१८५५. सूचण् (सूच्) पैशून्ये। २८८ व० सूचयति सूचयतः सूचयन्ति स० सूचयेत्
सूचयेताम् सूचयेयुः प० सूचयतु/सूचयतात् सूचयताम् सूचयन्तु ह्य० असूचयत् असूचयताम् असूचयन् अ० असुसूचत् असुसूचताम् असुसूचन् प० सूचयाञ्चकार सूचयाञ्चक्रतुः सूचयाञ्चक्रुः
सूचयाम्बभूव/सूचयामास। आ० सूच्यात् सूच्यास्ताम् सूच्यासुः श्व० सूचयिता
सूचयितारः भ० सूचयिष्यति सूचयिष्यतः सूचयिष्यन्ति क्रि० असूचयिष्यत् असूचयिष्यताम् असूचयिष्यन्
॥अथ जान्ताश्चत्वारः।। १८५६. भाजण् (भाज्) पृथक्कर्मणि। २८९ व० भाजयति भाजयतः भाजयन्ति स० भाजयेत् भाजयेताम् भाजयेयुः प० भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य० अभाजयत् अभाजयताम् अभाजयन् अ० अपिभाजत् अपिभाजताम् अपिभाजन् प० भाजयाञ्चकार भाजयाञ्चक्रपिः भाजयाञ्चक्रुः
भाजयाम्बभूव/भाजयामास। आ० भाज्यात् भाज्यास्ताम् भाज्यासुः श्व० भाजयिता भाजयितारौ भाजयितारः भ० भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि० अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन
सूचयितारौ
रचयन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org