SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 509 कूटयाम्बभूव/कूटयामास। आ० कूट्यात् कूट्यास्ताम् कूटयासुः श्व० कूटयिता कूटयितारौ कूटयितारः भ० कूटयिष्यति कूटयिष्यतः कूटयिष्यन्ति क्रि० अकूटशिष्यत् अकूटयिष्यताम् अकूटयिष्यन् १८६१. पटण् (पट) ग्रन्थे। ग्रन्थो वेष्टनम्। २९४ व० पटयति पटयत: पटयन्ति स० पटयेत् पटयेताम् प० पटयतु/पटयतात् पटयताम् पटयन्तु ह्य० अपटयत् अपटयताम् अपटयन् अ० अपपटत् अपपटताम् अपपटन् प० पटयाञ्चकार पटयाञ्चक्रतुः पटयाञ्चक्रुः पटयेयुः पटयाम्बभूव/पटयामास। १८५८. लजण् (लज्) प्रकाशने। २९१ व० लजयति लजयतः लजयन्ति स० लजयेत् लजयेताम् लजयेयुः प० लजयतु/लजयतात् लजयताम् लजयन्तु ह्य० अलजयत् अलजयताम् अलजयन् अ० अललजत् अललजताम् अललजन् प० लजयाञ्चकार लजयाञ्चक्रतुः लजयाञ्चक्रुः लजयाम्बभूव/लजयामास। आ० लज्यात् लज्यास्ताम् लज्यासुः श्व० लजयिता लजयितारौ लजयितारः भ० लजयिष्यति लजयिष्यतः लजयिष्यन्ति क्रि० अलजयिष्यत् अलजयिष्यताम् अलजयिष्यन् १८५९. लजुण (लज्) प्रकाशने। २९२ व० लञ्जयति लञ्जयत: लञ्जयन्ति स० लञ्जयेत् लञ्जयेताम् लञ्जयेयुः प० लञ्जयतु/लञ्जयतात् लञ्जयताम् लञ्जयन्तु ह्य० अलञ्जयत् अलञ्जयताम् अलजयन् अ० अललञ्जत् अललञ्जताम् अललञ्जन् प० लजयाञ्चकार लञ्जयाञ्चक्रल: लजयाञ्चक्रुः लजयाम्बभूव/लञ्जयामास। आ० लज्यात् लज्यास्ताम् लज्यासुः श्व० लञ्जयिता लजयितारौ लजयितारः भ० लञ्जयिष्यति लजयिष्यतः लञ्जयिष्यन्ति क्रि० अलजयिष्यत् अलजयिष्यताम् अलजयिष्यन् ॥अथ टान्ताः सप्त। १८६०. कूटण् (कूट) दाहे। २९३ व० कूटयति कूटयतः कूटयन्ति स० कूटयेत् कूटयेताम् कूटयेयुः प० कूटयतु/कूटयतात् कूटयताम् कूटयन्तु ह्य० अकूटयत् अकूटयताम् अकूटयन् अ० अचुकूटत् अचुकूटताम् अचुकूटन् प० कूटयाञ्चकार कूटयाञ्चक्रतुः कूटयाञ्चक्रुः ता आ० पट्यात् पट्यास्ताम् पट्यासुः श्व० पटयिता पटयितारौ पटयितार: भ० पटयिष्यति पटयिष्यतः पटयिष्यन्ति क्रि० अपटयिष्यत् अपटयिष्यताम् अपटयिष्यन् १८६२. वटण् (वट) ग्रन्थे। ग्रन्थो वेष्टनम्। २९५ व० वटयति वटयत: वटयन्ति स० वटयेत् वटयेताम् वटयेयुः व० वटयतु/वटयतात् वटयताम् वटयन्तु ह्य० अवटयत् अवटयताम् अवटयन् अ० अववटत् अववटताम् अववटन् व० वटयाञ्चकार वटयाञ्चक्रतुः वटयाञ्चक्रुः वटयाम्बभूव/वटयामास। आ० वट्यात् वट्यास्ताम् वट्यासुः श्व० वटयिता वटयितारौ वटयितार: भ० वटयिष्यति वटयिष्यतः वटयिष्यन्ति क्रि० अवटयिष्यत् अवटयिष्यताम् अवटयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy