SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 510 धातुरत्नाकर प्रथम भाग खेटयन्तु पत् खेट्यासुः खोटयेयुः १८६३. खेटण् (खेट्) भक्षणे। २९६ व० खेटयति खेटयत: खेटयन्ति स० खेटयेत् खेटयेताम् खेटयेयुः प० खेटयतु/खेटयतात् खेटयताम् ह्य० अखेटयत् अखेटयताम् अखेटयन् अ० अचिखेटत् अचिखेटताम् अचिखेटन प० खेटयाञ्चकार खेटयाञ्चक्रतुः खेटयाञ्चक्रुः खेटयाम्बभूव/खेटयामास। आ० खेट्यात् खेट्यास्ताम् श्व० खेटयिता खेटयितारौ खेटयितारः भ० खेटयिष्यति खेटयिष्यतः खेटयिष्यन्ति क्रि० अखेटयिष्यत् अखेटयिष्यताम् अखेटयिष्यन १८६४. खोटण् (खोट्) क्षेये। २९७ व० खोटयति खोटयतः खोटयन्ति स० खोटयेत् खोटयेताम् प० खोटयतु/खोटयतात् खोटयताम् खोटयन्तु ह्य० अखोटयत् अखोटयताम् । अखोटयन् अ० अचुखोटत् अचुखोटताम् अचुखोटन् प० खोटयाञ्चकार खोटयाञ्चक्रतुः खोटयाञ्चक्रुः खोटयाम्बभूव/खोटयामास।। आ० खोट्यात् खोट्यास्ताम् श्व० खोटयिता खोटयितारौ खोटयितार: भ० खोटयिष्यति खोटयिष्यतः खोटयिष्यन्ति क्रि० अखोटयिष्यत् अखोटयिष्यताम् अखोटयिष्यन् १८६५. पुटण् (पुट्) संसर्गे। २९८ व० पुटयति पुटयतः पुटयन्ति स० पुटयेत् पुटयेताम् पुटयेयुः प० पुटयतु/पुटयतात् पुटयताम् पुटयन्तु ह्य० अपुटयत् अपुटयताम् अपुटयन् अ० अपुपुटत् अपुपुटताम् अपुपुटन् प० पुटयाञ्चकार पुटयाञ्चक्रतुः पुटयाञ्चक्रुः पुटयाम्बभूव/पुटयामास। आ० पुट्यात् पुट्यास्ताम् पुट्यासुः श्व० पुटयिता पुटयितारौ पुटयितार: भ० पुटयिष्यति पुटयिष्यतः पुटयिष्यन्ति क्रि० अपुटयिष्यत् अपुटयिष्यताम् अपुटयिष्यन् १८६६. वटुण् (वण्ट्) विभाजने। २९९ व० वण्टयति वण्टयतः वण्टयन्ति स० वण्टयेत् वण्टयेताम् वण्टयेयुः प० वण्टयतु/वण्टयतात् वण्टयताम् वण्टयन्तु ह्य० अवण्टयत् अवण्टयताम् अवण्टयन् अ० अववण्टत् अववण्टताम् अववण्टन् प० वण्टयाञ्चकार वण्टयाञ्चक्रतुः वण्टयाञ्चक्रुः वण्टयाम्बभूव/वण्टयामास। आ० वण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः श्व० वण्टयिता वण्टयितारौ वण्टयितारः भ० वण्टयिष्यति वण्टयिष्यतः वण्टयिष्यन्ति क्रि० अवण्टयिष्यत् अवण्टयिष्यताम् अवण्टयिष्यन् १८६७. शठण (श) सम्यग्भाषणे। ३०० व० शठयति शठयत: शठयन्ति स० शठयेत् शठयेताम् शठयेयुः प० शठयतु/शठयतात् शठयताम् शठयन्तु ह्य० अशठयत् अशठयताम् अशठयन् अ० अशशठत् अशशठताम् अशशठन् प० शठयाञ्चकार शठयाञ्चक्रतुः शठयाञ्चक्रुः शठयाम्बभूव/शठयामास। आ० शठ्यात् शठ्यास्ताम् शठ्यासुः श्व० शठयिता शठयितारौ शठयितार: भ० शठयिष्यति शयिष्यतः शठयिष्यन्ति क्रि० अशठयिष्यत् अशठयिष्यताम् अशठयिष्यन् १८६८. श्वठण (श्व) सम्यरभाषणे। ३०१ व० श्वठयति श्वठयतः श्वठयन्ति स० श्वठयेत् श्वठयेताम् श्वठयेयुः प० श्वठयतु/तात् श्वठयताम् श्वठयन्तु खोट्यासुः Jain Education Internatiohal For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy