SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ चुरादिगण ह्य० अश्वठयत् अ० अशश्वठत् प० श्वठयाञ्चकार आ० श्वठ्यात् व० श्वठयिता भ० श्वठयिष्यति क्रि० अश्वठयिष्यत् श्वठयाम्बभूव / श्वठयामास । व० दण्डयति स० दण्डयेत् अश्वठयताम् अशश्वठताम् श्वठयाञ्चक्रतुः श्वठ्यास्ताम् श्वठयितारौ श्वठयिष्यतः अश्वठयिष्यताम् ॥ अथ डान्तः ॥ १८६९. दण्डण् (दण्ड) दण्डनिपाते । ३०२ आ० दण्ड्यात् व० दण्डयिता भ० दण्डयिष्यति क्रि० अदण्डयिष्यत् प० दण्डयतु / दण्डयतात् दण्डयताम् हा० अदण्डयत् अदण्डयताम् अ० अददण्डत् अददण्डताम् प० दण्डयाञ्चकार दण्डयतः दण्डताम् दण्डयाम्बभूव / दण्डयामास । Jain Education International दण्डयाञ्चक्रतुः अश्वठयन् अशश्वठन् श्वठयाञ्चक्रुः व० व्रणयति व्रणयतः स० व्रणयेत् व्रणाम् प० व्रणयतु/ व्रणयतात् व्रणयताम् ह्य० अव्रणयत् अव्रणयताम् अ० अवत्रणत् अवव्रणताम् प० व्रणयाञ्चकार व्रणयाञ्चक्रतुः श्वठ्यासुः श्वठयितारः श्वठयिष्यन्ति अश्वठयिष्यन् दण्ड्यास्ताम् दण्ड्यासुः दण्डयितारौ दण्डयितार: दण्डयिष्यतः दण्डयिष्यन्ति अदण्डयिष्यताम् अदण्डयिष्यन् दण्डादेर्नाम्नो णिचि दण्डयतीत्यादिसिद्धौ दण्डण्प्रभृतीनां पाठो यथाभिधानं णिचं विनापि प्रयोगार्थः । अत एवादन्तत्वमपि अनेकस्वर कार्यार्थं फलवत् ॥ ॥ अथ णान्ता अष्टौ || १८७०. व्रणण् (व्रण्) गोत्रविचूर्णने । ३०३ दण्डयन्ति दण्डयेयुः दण्डयन्तु अदण्डयन् अददण्डन् दण्डयाञ्चक्रुः व्रणयन्ति व्रणयेयुः व्रणयन्तु अव्रणयन् अवव्रणन् व्रणयाञ्चक्रुः व्रणयाम्बभूव/ व्रणयामास । आ० व्रण्यात् श्व० व्रणयिता भ० व्रणयिष्यति क्रि० अव्रणयिष्यत् १८७१. वर्णण् (वर्ण) वर्णक्रयाविस्तारगुणवचनेषु । ३०४ व० वर्णयति वर्णयतः स० वर्णयेत् वर्णयेताम् प० वर्णयतु / वर्णयतात् वर्णयताम् ० अवर्णत् अवर्णयताम् अ० अववर्णत् अववर्णताम् प० वर्णयाञ्चकार वर्णयाम्बभूव/वर्णयामास । आ० वर्ण्यात् श्व० वर्णयिता व्रण्यास्ताम् व्रणयितारौ व्रणयिष्यतः अव्रणयिष्यताम् ह्य० अपर्णयत् अ० अपर्ण प० पर्णयाञ्चकार वर्णयाञ्चक्रतुः वर्ण्यासुः वर्णयितार: भ० वर्णयिष्यति वर्णयिष्यन्ति अवर्णयिष्यताम् अवर्णयिष्यन् क्रि० अवर्णीयष्यत् वर्णक्रिया वर्णनं वर्णकरणं वा । वर्णयति कथां सुवर्णम्। विस्तारे वर्णनेयम् । गुणवचनं स्तुतिः शुक्लाद्युक्तिर्वा १८७२. पर्णण् (पर्ण) हरितभावे । ३०५ पर्णयन्ति पर्णयेयुः पर्णयन्तु अपर्णयन् अपपर्णन् पर्णयाञ्चक्रुः व० पर्णयति पर्णयतः स० पर्णयेत् पर्णाम् प० पर्णयतु / पर्णयतात् पर्णयताम् अपर्णयताम् अपपर्णताम् आपत् श्व० पर्णयिता भ० पर्णयिष्यति क्रि० अपर्णयिष्यत् For Private & Personal Use Only वर्ण्यास्ताम् वर्णयितारौ वर्णयिष्यतः पर्णयाम्बभूव / पर्णयामास । पर्णयाञ्चक्रतुः व्रण्यासुः व्रणयितार: व्रणयिष्यन्ति अव्रणयिष्यन् पर्यास्ताम् पर्णयितारौ पर्णयिष्यतः अपर्णयिष्यताम् वर्णयन्ति वर्णयेयुः वर्णयन्तु अवर्णयन् अववर्णन् वर्णयाञ्चक्रुः 511 पर्ण्यासुः पर्णयितारः पर्णयिष्यन्ति अपर्णयिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy