SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 512 धातुरत्नाकर प्रथम भाग कुणयिष्यतः १८७३. कर्णण (कर्ण) भेदे। ३०६ व० कर्णयति कर्णयतः कर्णयन्ति स० कर्णयेत् कर्णयेताम् कर्णयेयुः प० कर्णयतु/कर्णयतात् कर्णयताम् कर्णयन्तु ह्य० अकर्णयत् अकर्णयताम् अकर्णयन् अ० अचकर्णत् अचकर्णताम् अचकर्णन् प० कर्णयाञ्चकार कर्णयाञ्चक्रतुः कर्णयाञ्चक्रुः कर्णयाम्बभूव/कर्णयामास। आ० कर्म्यात् कयास्ताम् कासुः N० कर्णयिता कर्णयितारौ कर्णयितार: भ० कर्णयिष्यति कर्णयिष्यतः कर्णयिष्यन्ति क्रि० अकर्णयिष्यत् अकर्णयिष्यताम् अकर्णयिष्यन् १८७४. तूणण् (तूण) संकोचने। ३०७ व० तूणयति तूणयतः तूणयन्ति स० तूणयेत् तूणयेताम् तूणयेयुः प० तूणयतु/तूणयतात् तूणयताम् तूणयन्तु ह्य० अतूणयत् अतूणयताम् अतूणयन् अ० अतूतुणत् अतूतुणताम् अतूतुणन् प० तूणयाञ्चकार तूणयाञ्चक्रतुः तूणयाञ्चक्रुः तूणयाम्बभूव/तूणयामास। आ० तूण्यात् तूण्यास्ताम् तूण्यासुः N० तृणयिता तूणयितारौ तूणयितारः भ० तूणयिष्यति तूणयिष्यतः तूणयिष्यन्ति क्रि० अतूणयिष्यत् अतूणयिष्यताम् अतूणयिष्यन् १८७५. गणण् (गण) सङ्ख्याने। ३०८ व० गणयति गणयतः गणयन्ति स० गणयेत् गणयेताम गणयेयुः प० गणयतु/गणयतात् गणयताम् गणयन्तु ह्य० अगणयत् अगणयताम् अगणयन् अ० अजगणत् अजगणताम् अजगणन् प० गणयाञ्चकार गणयाञ्चक्रतुः गणयाञ्चक्रुः गणयाम्बभूव गणयामास। आ० गण्यात् गण्यास्ताम् गण्यासुः श्व० गणयिता गणयितारौ गणयितार: भ० गणयिष्यति गणयिष्यतः गणयिष्यन्ति क्रि० अगणयिष्यत् अगणयिष्यताम् अगणयिष्यन् १८७६. कुणण् (कुण्) आमन्त्रणे। आमन्त्रा गूढोक्तिः। ३०९ व० कुणयति कुणयत: कुणयन्ति स० कुणयेत् कुणयेताम् कुणयेयुः प० कुणयतु/कुणयतात् कुणयताम् कुणयन्तु ह्य० अकुणयत् अकुणयताम् अकुणयन् अ० अचुकुणत् अचुकुणताम् अचुकुणन् प० कुणयाञ्चकार कुणयाञ्चक्रतुः कुणयाञ्चक्रुः कुणयाम्बभूव/कुणयामास। आ० कुण्यात् कुण्यास्ताम् कुण्यासुः श्व० कुणयिता कुणयितारौ कुणयितारः भ० कुणयिष्यति कुणयिष्यन्ति क्रि० अकुणयिष्यत् अकुणयिष्यताम् अकुणयिष्यन् १८७७. गुणण् (गुण) आमन्त्रणे। आमन्त्रा गूढोक्तिः। ३१० व० गुणयति गुणयतः गुणयन्ति स० गुणयेत् गुणयेताम् गुणयेयुः प० गुणयतु/गुणयतात् गुणयताम् गुणयन्तु ह्य० अगुणयत् अगुणयताम् अगुणयन् अ० अजुगुणत् अजुगुणताम् अजुगुणन् प० गुणयाञ्चकार गुणयाञ्चक्रतुः । गुणयाञ्चक्रुः गुणयाम्बभूव/गुणयामास। आ० गुण्यात् गुण्यास्ताम् गुण्यासुः श्व० गुणयिता गुणयितारौ गुणयितारः भ० गुणयिष्यति गुणयिष्यतः गुणयिष्यन्ति क्रि० अगुणयिष्यत् अगुणयिष्यताम् अगुणयिष्यन् ॥अथ तान्तास्त्रयः।। १८७८. केतण (केत्) आमन्त्रणे। आमन्त्रणं गूढोक्तिः। ३११ व० केतयति केतयतः केतयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy