SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ चुरादिगण केतयेयुः केतयन्तु स० केतयेत् केतयेताम् प० केतयतु/केतयतात् केतयताम् ह्य० अकेतयत् अकेतयताम् अकेतयन् अ० अचिकेतत् अचिकेताम् अचिकेतन् प० केतयाञ्चकार केतयाञ्चक्रतुः केतयाञ्चक्रुः केतयाम्बभूव/केतयामास। आ० केत्यात् केत्यास्ताम् केत्यासुः २० केतयिता केतयितारौ केतयितारः भ० केतयिष्यति केतयिष्यतः केतयिष्यन्ति क्रि० अकेतयिष्यत् अकेतयिष्यताम् अकेतयिष्यन् अयं निश्रावणनिमन्त्रणयोरपीत्येके। १८७९. पतण् (पत्) गतौ वा। ३१२ व० पतयति पतयतः पतयन्ति स० पतयेत् पतयेताम् पतयेयुः प० पतयतु/पतयतात् पतयताम् पतयन्तु ह्य० अपतयत् अपतयताम् अपतयन् अ० अपपतत् अपपताम् अपपतन् प० पतयाञ्चकार पतयाञ्चक्रतुः पतयाञ्चक्रुः पतयाम्बभूव/पतयामास। आ० पत्यात् पत्यास्ताम् पत्यासुः श्व० पतयिता पतयितारौ पतयितारः भ० पतयिष्यति पतयिष्यतः पतयिष्यन्ति क्रि० अपतयिष्यत् अपतयिष्यताम् अपतयिष्यन् वा शब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः। पक्षे, पतति, अपातीत्। अपतीत्। १८८०. वातण् (वात्) गतिसुखसेवनयोः। ३१३ व० वातयति वातयतः वातयन्ति स० वातयेत् वातयेताम् वातयेयुः प० वातयतु/वातयतात् वातयताम् वातयन्तु ह्य० अवातयत् अवातयताम् अवातयन् अ० अववातत् अववाताम् अववातन् प० वातयाञ्चकार वातयाञ्चक्रतुः वातयाञ्चक्रुः वातयाम्बभूव/वातयामास। आ० वात्यात् वात्यास्ताम् वात्यासुः श्व० वातयिता वातयितारौ वातयितारः भ० वातयिष्यति वातयिष्यतः वातयिष्यन्ति क्रि० अवातयिष्यत् अवातयिष्यताम् अवातयिष्यन् सुखसेवनयोरित्येके। वा इत्येके। तन्मते, वापयति। ॥अथ थान्तौ।। १८८१. कथण (कथ्) वाक्यप्रबन्थे। ३१४ व० कथयति कथयतः कथयन्ति स० कथयेत् कथयेताम् कथयेयुः प० कथयतु/कथयतात् कथयताम् कथयन्तु ह्य० अकथयत् अकथयताम् अकथयन् अ० अचकथत् अचकथताम् अचकथन् प० कथयाञ्चकर कथयाञ्चक्रतुः कथयाञ्चक्रुः कथयाम्बभूव/कथयामास। आ० कथ्यात् कथ्यास्ताम् कथ्यासुः श्व० कथयिता कथयितारौ कथयितार: भ० कथयिष्यति कथयिष्यतः कथयिष्यन्ति क्रि० अकथयिष्यत् अकथयिष्यताम् अकथयिष्यन् वाक्यप्रतिबन्धे इत्यन्ये। प्रतिबन्धो विच्छेदोदीरणात्। वदने इत्यपरे। १८८२. श्रथण् (श्रथ्) दौर्बल्ये। ३१५ व० श्रथयति श्रथयतः श्रथयन्ति स० श्रथयेत् श्रथयेताम् श्रथयेयुः प० श्रथयतु/श्रथयतात् श्रथयताम् श्रथयन्तु ह्य० अश्रथयत् अश्रथयताम् अश्रथयन् अ० अशश्रथत् अशश्रथताम् अशश्रथन् प० श्रथयाञ्चकार श्रथयाञ्चक्रतुः श्रथयाञ्चक्रुः श्रथयाम्बभूव/श्रथयामास। आ० श्रथ्यात् श्रथ्यास्ताम् श्रथ्यासुः श्व० श्रथयिता श्रथयितारौ श्रथयितारः भ० श्रथयिष्यति श्रथयिष्यतः श्रथयिष्यन्ति क्रि० अश्रथयिष्यत् अश्रथयिष्यताम् अश्रथयिष्यन् लत्वे श्लथयतीत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy