Book Title: Dhaturatnakar Part 1
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
View full book text
________________
507
सुखयन्ति
चुरादिगण यड्निवृत्यर्थं इत्येके। दुमिलास्तु एवं | भ० ब्लेष्कयिष्यति ब्लेष्कयिष्यतः ब्लेष्कयिष्यन्ति प्रकाराणामत्त्वविधानसामर्थ्यादल्लोपाभावं मन्यन्ते; ततश्च | क्रि० अब्लेष्कयिष्यत् अब्लेष्कयिष्यताम् अब्लेष्कयिष्यन् णिति इति वृद्धौ प्वागमे च दुःखापयति, लजापयति, णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः। वेण्टापयति, रंहापयति, अर्थापयते, सत्रापयते, गर्वापयते,
तेनानेकस्वरत्वाद् यङ् न भवति। एवं सूत्रिरुक्षिगविंप्रभृतीनां इत्युदाहरन्ति। ते हि णिति वृद्धिं स्वरमात्रस्येच्छन्ति।
पाठे प्रयोजनमुन्नेयम्। ॥अथ कान्तौ॥
॥अथ खान्ताः॥ १८४८. अङ्कण् (अड्क्) लक्षणे। २८१
१८५०. सुखण् (सुख) तक्रियायाम्। व० अङ्कयति अङ्कयतः अङ्कयन्ति
सुखनं तक्रिया। २८३ स० अङ्कयेत् अङ्कयेताम् अङ्कयेयुः
व० सुखयति सुखयतः प० अङ्कयतु/अङ्कयतात् अङ्कयताम् अङ्कयन्तु
स० सुखयेत् सुखयेताम् सुखयेयुः ह्य० आङ्कयत् आङ्कयताम् आङ्कयन्
प० सुखयतु/सुखयतात् सुखयताम् सुखयन्तु अ० आञ्चिकत् आञ्चिकताम् आञ्चिकन्
ह्य० असुखयत् असुखयताम् असुखयन् प० अङ्कयाञ्चकार अङ्कयाञ्चक्रतुः अङ्कयाञ्चक्रुः
अ० असुसुखत् असुसुखताम् असुसुखन् अङ्कयाम्बभूव/अङ्कयामास।
प० सुखयाञ्चकार सुखयाञ्चक्रतुः सुखयाञ्चक्रुः आ० अङ्कयात् अङ्ग्यास्ताम् अङ्कयासुः
सुखयाम्बभूव/सुखयामास। श्व० अङ्कयिता अङ्कयितारौ अङ्कयितारः
आ० सुख्यात् सुख्यास्ताम् सुख्यासुः भ० अङ्कयिष्यति अङ्कयिष्यतः अङ्कयिष्यन्ति
श्व० सुखयिता सुखयितारौ सुखयितारः क्रि० आङ्कयिष्यत् आङ्कयिष्यताम् आङ्कयिष्यन्
भ० सुखयिष्यति सुखयिष्यतः सुखयिष्यन्ति "ओर्जान्ते'' तिसूत्रे पयेवणे इति सिद्धे जान्तस्थापवर्गग्रहणं
क्रि० असुखयिष्यत् असुखयिष्यताम् असुखयिष्यन् ज्ञापयति णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति। तेनान्तरङ्गत्वात्कृतेऽपि अल्लुकितस्य स्थानिवद्भावात् कशब्दस्य
१८५१. दुःखण् (दुःख) तक्रियायाम्। द्वित्त्वम् रूपातिदेशात् एतज्ज्ञापकमवणे एव। तेनाचिकीर्त्तत्
दुःखनं तक्रिया। २८४ इति सिद्धम्।
व० दु:खयति दु:खयतः दुःखयन्ति १८४९. ब्लेष्कण् (ब्लेष्क्) दर्शने। २८२ स० दु:खयेत् दुःखयेताम् दुःखयेयुः व० ब्लेष्कयति ब्लेष्कयतः ब्लेष्कयन्ति प० दु:खयतु दुःखयतात् दुःखयताम् स० ब्लेष्कयेत् ब्लेष्कयेताम् ब्लेष्कयेयुः ह्य० अदुःखयत् अदुःखयताम् अदुःखयन् प० ब्लेष्कयतु ब्लेष्कयतात् ब्लेष्कयताम् अ० अदुदुःखत् अदुदु:खताम् अदुदुःखन् ह्य० अब्लेष्कयत् अब्लेष्कयताम् अब्लेष्कयन् प० दुःखयाञ्चकार दुःखयाञ्चक्रतुः दुःखयाञ्चक्रुः अ० अबिब्लेष्कत् अबिब्लेष्कताम् अबिब्लेष्कन् दुःखयाम्बभूव/दुःखयामास। प० ब्लेष्कयाञ्चकार ब्लेष्कयाञ्चक्रतुः ब्लेष्कयाञ्चक्रुः आ० दुःख्यात् दुःख्यास्ताम् दुःख्यादुः: ब्लेष्कयाम्बभूव/ब्लेष्कयामास।
श्व० दुःखयिता दुःखयितारौ दुःखयितारः आ० ब्लेष्क्यात् ब्लेष्क्यास्ताम्
ब्लेष्क्यासुः
भ० दुःखयिष्यति दुःखयिष्यतः दुःखयिष्यन्ति श्व० ब्लेष्कयिता ब्लेष्कयितारौ ब्लेष्कयितार: क्रि० अदु:खयिष्यत् अदुःखयिष्यताम् अदुःखयिष्यन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646