Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust
View full book text
________________
(९) श्रीगुणरत्नसूरयः तर्करहस्यदीपिकानाम्न्यां षड्दर्शनसमुच्चयबृहवृत्तौ'- “चतुर्दशशतसंख्यशास्त्ररचनाजनितजगज्जन्तुमहोपकारः श्रीहरिभद्रसूरिः” ।
(१०) कुलमण्डनसूरयो विचारामृतसंग्रहे"-"धर्मसंग्रहणी-अनेकान्तजयपताका-पञ्चवस्तुकोपदेशपद-लग्नशुद्धि-लोकतत्त्व निर्णय-योगबिन्दु-धर्मबिन्दु-पञ्चाशक-षोडशका-ऽष्टकादिप्रकरणानि चतुर्दशशतमितानि श्रीहरिभद्रसूरिभिर्विरचितानि"।
(११) श्रीमणिभद्रः षड्दर्शनसमुच्चयलघुटीकायाम्- "इह हि श्रीजिनशासनप्रभावनाविर्भावक प्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान्हरिभद्रसूरिः" ।
(१२) श्रीहर्षनन्दनगणिर्मध्याह्नव्याख्यानपद्धतौ - "पालित्तो वृद्धवादी कविकुलतिलकः सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः खपुटगुरुरुमास्वातिको मल्लवादी ।
सूरिः श्रीहरिभद्रः स्वपरसमयविद् बप्पभट्टिः प्रसिद्धः सिद्धर्षिर्देवसूरिः कुमारनृपनतो हेमसूरिश्च जीयात् ॥१॥
इत्येतद् महर्षिकुलककाव्यं विवृण्वन् हरिभद्रपदव्याख्यायाम्-"हरिभद्रः श्रीवृद्धगच्छे चतुर्दशशतग्रन्थग्रन्थनतत्परः" इत्युदलिखत् । अथ द्वितीयपक्षं राजशेखरसूरयः प्रबन्धकोशे एवमुदलिखन्-“१४४० ग्रन्थाः प्रायश्चित्तपदे कृताः" इति । तृतीयमतनिर्देशकाः पुनरेते परिगण्यन्ते(१), श्रीरत्नशेखरसूरयः श्राद्धप्रतिक्रमणार्थदीपिकाख्यटोकायाम् – “१४४४ प्रकरणकृत् श्रीहरिभद्रसूरयोप्याहुललितविस्तरायाम्" (२) अञ्चलगच्छपट्टावल्या"म्-“२९ श्रीहरिभद्रसूरिः १४४४ प्रकरणकर्ता" । (३) श्रीविजयलक्ष्मीसूरिरुपदेशप्रासादे "तृतीयस्तम्भे-“चतुश्चत्त्वारिंशदधिकचतुर्दशशतग्रन्थान्हरिभद्रसूरिः प्रायश्चित्तपदे चकार" । (४) श्रीक्षमाकल्याणकोपाध्यायः खरतरगच्छपट्टावल्या"म्-“१४४४ पूजापञ्चाशकादिप्रकरणानि कृतानि" इति । तदेवमत्र मतत्रयं साधारणतयोपदर्शितम्। विशेषगवेषणायां तु सर्वेप्येते निदर्शितग्रन्थकारा एकमेव मतमभ्युपेताः । तथाहि-ये चतुर्दशशतप्रकरणनिर्देशनपरास्ते गौरवपरिहारेण सामान्यतया बृहत्संख्यामेवादृतवन्तः, निर्दोषश्चायं व्यवहारः ।
"वीराओ वयरो वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अट्ठहिं पणयाल वलहिखओ ॥१॥"
- इत्यादिषु तथादर्शनात् । ये तु चत्वारिंशदधिकचतुर्दशशतसंख्यालेखकास्तेषामयमभिप्रायः संभाव्यते→ “संसारदावानल" इत्यादिपद्यचतुष्कात्मिका स्तुतिः हरिभद्रसूरीणामन्त्या कृतिः, सा च चतुर्भिः पद्यैश्चतुर्णा ग्रन्थानां संख्यामापूरयति, तथाकृते च हारिभद्रीयग्रन्थानां चतुश्चत्वारिंशदभ्यधिकचतुर्दशशतरूपा संख्या संपद्यते इति हि प्रसिद्धिः । एतच्च चतुष्पद्यात्मके स्तुतिमात्रे ग्रन्थव्यपदेश एव न युज्यते तिष्ठतु चतुःसंख्यापूरकत्वमिति विभाव्य राजशेखरसूरिभिः पूर्वोक्ता १४४० रूपैवैतेषां प्रकरणसंख्याभिहिता । एतदर्थमेव गगनमार्गे शिक्षार्थमाकर्षणमपि तावत्संख्याकानामेव ताथागतानामुदीरितमिति । तृतीयपक्षकारास्तु विशिष्य यथाश्रूयमाणसंख्याग्राहिण इति सुप्रतीतमेव ।
२१. साक्षादनुपलब्धोऽप्यस्या ग्रन्थनसमयः क्रियारत्नसमुच्चयप्रशस्तिगतेनैतत्कर्तृसमयप्रसाधकेनाऽमुना पद्येन पञ्चदशशतकरूप एव । तथाहि
"काले बड्-रस-पर्ववत्सरमिते श्रीविक्रमाद् िगते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् ।
ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यमुं निहतूपकृतिप्रधानजननैः शोध्यस्त्वयं धौधनैः ॥६३॥ २२. एतन्निर्माणकालस्तु ग्रन्थकृतैवमभिहितः
"निःसीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः सूरिश्रीगुरुदेवसुन्दरवरास्तेषां विनेयाणुकः ।
सूरिः श्रीकुलमण्डनोऽमृतमिव श्रीआगमाम्भोनिधेश्चक्रे चारविचारसंग्रहमिमं रामाब्धिशकाब्दके ॥२॥" २३. अस्या निर्माणसमयोऽद्यावधि न निर्णीतः । २४. एतद्रचनाकालो ग्रन्थकारेणैवं प्रत्यपादि
"त्रिक-सप्त-बडेकाब्दे अक्षततृतीयादिने । ग्रन्थोऽयं पूर्णता प्राप्तः श्रीअणहिल्लपत्तने ॥१॥" २५. अस्य निबन्धनकालस्तन्निर्मात्रा तदन्ते इत्थमादिष्ट:
"शर-गगन-मनुमिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥१॥" २६. अस्या विनिर्माणकालः प्रान्तभागे एवं निरदिक्षद् ग्रन्थकर्ता
एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्गविश्वमिते । श्रीरत्नशेखरगणिर्विवृतिमिमामकृत कृतितुष्टयै ॥११॥ २७. पण्डितभाण्डारकरमहाशयेन स्वरचितकार्यविवरणपुस्तके समुदलेखि । २८. अस्य रचनाकालः का ग्रन्थ प्रान्ते
"गुण-गति-वसु-शशिवर्षे कार्तिकमासे समुज्वले पक्षे । गुरुपूर्णायां समजनि सफलो यत्नः सुपञ्चम्याम् ॥६॥
इति पद्येन १८४३ स्पः प्रत्यपादि । २९. अस्या निर्माणं त्रिचत्वारिंशदधिकाष्टादशशते जातमित्येतत्प्रान्तभागतोऽवबुध्यते । ३०. "वीराद् वज़ो वर्षाणां पञ्चशते दशशतेन हरिभद्रः । त्रयोदशभिर्बप्पभट्टिः अष्टाभिः पञ्चचत्वारिंशता बलभिक्षयः ॥१॥"

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 392