________________
૨૨૫
કેવલીમાં દ્રવ્યહિંસા: કેવલિ-છઘસ્થલિંગ વિચાર
जोवि य जायइ मोहो छउमत्थजिणाण लिंगवयणाओ । उवउत्तस्स ण चिट्ठइ सो वि य परमत्थदिट्ठीए ।।८३।। योऽपि च जायते मोहः छद्मस्थजिनयोलिङ्गवचनात् ।
उपयुक्तस्य न तिष्ठति सोऽपि च परमार्थदृष्टौ ।।८३।। जोवि यत्ति । योऽपि च छद्मस्थजिनयोलिङ्गवचनात् स्थानाङ्गस्थात्, मोहो जायते दुर्व्याख्यातुाख्यां शृण्वतामिति शेषः, सोऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति, अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्त्तनीयत्वादिति भावः । तत्र छद्मस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितं
सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा । तंजहा-पाणे अइवाइत्ता भवति १, मुसं वदित्ता भवति २, अदिनमादित्ता भवति ३, सद्दफरिसरूवगंधे आसाइत्ता भवति ४, पूआसक्कारमणुवूहित्ता भवइ ५, 'इमं सावज्जं' ति पण्णवेत्ता पडिसेवेत्ता भवति ६, णो जहावादी तहाकारी यावि भवति ७, सत्तहिं ठाणेहिं केवली जाणिज्जा ।। तंजहा - णो पाणे अइवाइत्ता भवइ, जाव जहावाई तहाकारी यावि भवइ' इति ।
एतद्वृत्तिर्यथा-भयं च छद्मस्थस्यैव भवति, स च यैः स्थानञ्जयते तान्याह - सत्तहिं ठाणेहिं सप्तभिः स्थानहेतुभूतैश्छद्मस्थं जानीयात् । तद्यथा - प्राणानतिपातयिता तेषां कदाचिद् व्यापादनशीलो भवतीति ।
ગાથાર્થ છદ્મસ્થ અને કેવલીના લિંગને જણાવનાર સ્થાનાંગસૂત્રના વચન પરથી, દુર્વિવેચક પાસે તેનું વિવેચન સાંભળનારાઓને જે વ્યામોહ થાય છે તે પણ પરમાર્થદષ્ટિમાં ઉપયુક્ત થયેલા જીવને ટકતો નથી. તાત્પર્ય, અપંડિતે કરેલી વ્યાખ્યાથી થયેલો ભ્રમ પંડિતે કરેલી વ્યાખ્યાને ધ્યાનથી સાંભળવા માત્રથી દૂર થઈ શકે તેવો હોય છે.
(७५स्थना जाने क्लीन लिंगोमुंह सूत्र) છબસ્થ અને કેવલીના લિંગોને જણાવનાર વચન ઠાણાંગમાં આ પ્રમાણે છે –
“ભય છદ્મસ્થોને જ હોય છે. તે છદ્મસ્થ જે સ્થાનોથી જાણી શકાય તે સ્થાનોને જ હવે સૂત્રથી अन्य २४ छ. 'सत्तहिं ठाणेहिं...' इत्यादि हेतुभूत सात स्थानोथी साभी व्यक्तिने ७५स्थ वो. તે સ્થાનો આ રીતે - (૧) પ્રાણીઓનો અતિપાતયિતા હોય-ક્યારેક જીવોને મારનારો હોય. અહીં લિંગ
- - - - - - - - - १. सप्तभिः स्थानः छद्मस्थं जानीयात्, तद्यथा - प्राणानतिपातयिता भवति १, मृषां वदिता भवति २, अदत्तमादाता भवति ३,
शब्दस्पर्शरसरूपगंधानास्वादयिता भवति ४, पूजासत्कारावनुबंहयिता भवति ५, इदं सावधमिति प्रज्ञाप्य प्रतिषेविता भवति ६ नो यथावादी तथाकारी ७, चापि भवति । सप्तभिः स्थानैः केवलिनं जानीयात्, तद्यथा-नो प्राणानतिपातयिता भवति, यावत् यथावादी तथाकारी चापि भवति।