________________
૨૭૨
धर्मपरीक्षा माग-२ / था-८०, ८१, ४२ मकुत्सनीयं, अकुथितगन्धत्वादिति । एवमष्टो सुवर्णे हेम्नि, गुणाः असाधारणधर्मा भवन्ति स्युरिति गाथार्थः ।।१०।। एतत्समानान् साधुगुणानाह
इय मोहविसं घायइ १ सिवोवएसा रसायणं होइ २ । गुणओ य मंगलत्थं ३ कुणइ विणीओ अ जोग्गोत्ति ४॥९१।। इति मोहविषं घातयति शिवोपदेशाद्रसायनं भवति ।
गुणतश्च मङ्गलार्थं करोति विनीतश्च योग्य इति ।।९।। इयत्ति । इत्येवं सुवर्णवदित्यर्थः, १ मोहविषं विवेकचैतन्यापहारि, घातयति-नाशयति, केषाञ्चित् साधुरिति प्रक्रमः । कुतः? इत्याह - शिवोपदेशाद् मोक्षमार्गप्ररूपणात् । तथा २ स एव रसायनमिव रसायनं भवति–जायते, शिवोपदेशादेवाऽजरामररक्षाहेतुत्वात् । तथा ३ गुणतश्च स्वगुणमाहात्म्येन च मङ्गलार्थ मङ्गलप्रयोजनदुरितोपशममित्यर्थः करोति=विधत्ते । ४ विनीतश्च प्रकृत्यैव भवत्यसौ, योग्य इति कृत्वा ।।११।। तथा -
मग्गणुसारि पयाहिण ५ गंभीरो गरुअओ तहा होइ ६ । कोहग्गिणा अडज्झो ७ अकुच्छो सइ सीलभावेणं ८॥१२॥
भन्नथा नपणे ते माने (८) मत्स्य - दुथित ५ विनानु डोत्सनीय डोय छ. com
આને સમાન સાધુના આઠ ગુણોને ગ્રન્થકાર જણાવે છે.
ગાથાર્થ સુવર્ણની જેમ સાધુ પણ (૧) વિવેકરૂપી ચૈતન્યને દૂર કરનાર મોહરૂપી વિષને મોક્ષમાર્ગની પ્રરૂપણાથી હણે છે માટે વિષઘાતી છે. (૨) મોક્ષમાર્ગના ઉપદેશ દ્વારા જ અજરામરરક્ષાના હેતુભૂત હોઈ રસાયણની જેમ રસાયણ છે. તથા (૩) સ્વગુણોના પ્રભાવે મંગલાર્થ હોય છે અર્થાત્ મંગલનું જે દુરિતના ઉપશમરૂપ પ્રયોજન હોય છે તે પ્રયોજન સારનારા હોય છે. તેમજ (૪) યોગ્યતાના કારણે પ્રકૃતિથી જ વિનીત હોય છે.
(Elstथ ५५५ मामा भावी गयो.) ॥१॥ तथाथार्थ : (५) साधु सर्वत्र मानुसारित छ. मे ४ तेनु प्रक्षuqdra®. (६)