Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इन्द्रजालकलोत्तालशकुनज्ञानकोविदः । अखर्वगर्वो गान्धर्वे, सङ्गीते गीतगौरवः ॥ ३९ ॥ अविगीतेन गीतेन, गीतेन हृतचेतसाम् । करिणां हरिणानाञ्च, वनान्नेता जनाकुले ॥ ४० ॥ गजाश्वस्य परीक्षासु, शिक्षासु च विचक्षणः । प्रतिमल्लश्च मल्लानां, प्रबुद्धो युद्धयुक्तिषु ॥ ४१ ॥ चक्रव्यूहादिमर्मज्ञो, नर्मनिर्मन्थसोद्यमः । इष्वासविहिताभ्यासः, खगोत्क्षेपकृतश्रमः ॥ ४२ ॥ गान्धिकेऽधिकनैपुण्यः, सौगन्धिकधुरन्धरः । अदूष्यो दृष्यवाणिज्ये, माणिक्यज्ञैः प्रमाणितः ॥ ३॥
वर्णितः स्वर्णवाणिज्ये, मणिकारप्रकारवित् । सोत्साहः सार्थवाहत्वे, सांयात्रिकशिरोमणिः ॥ ४४ ॥ M हेवाकी राजसेवा, धुर्यो देवादिभक्तिषु । अमात्रं मत्रिणामग्र्यो, वियोगेष्वभियोगवान् ॥ ४५ ॥ चतुर्बुद्धिविशुद्धात्मा, विनीतः सर्वनीतिषु । किं बहुक्तेन ? जज्ञेऽसौ, सर्वविज्ञानपारगः ॥ ४६॥
॥ षोडशभिः कुलकम् ॥ सकलानां कलानां स, महसां यशसामपि । गुणानां धिषणानाञ्च, प्रियमेलकतां ययौ ॥ १७॥ गुणैर्बाल्यमतिक्रान्तः, स संक्रान्तः सतां हृदि । तरुणीहरिणीक्रीडावनं यौवनमासदत् ॥४८॥
KAKAIAKSANAKAN*
Jain Education in
For Private
Personel Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 140