Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
प०
॥४०॥
धनसारः खयं गस्खा, गवाक्षस्थमभाषत । धन्यमुच्चैर्महाभाग!, वधूमेतां विमुञ्च मे ॥ १५४ ॥ धन्यस्ततो भटानाह, साहसादेष याचते । अवधूय भयं श्रेष्ठी, वधूमर्पयताथ ताम् ॥ १५५ ॥ धन्यभूसंज्ञयाऽनिन्ये, तदा श्रेष्ठयपि तैर्भटैः। मध्यसौधमथागत्य, पितरं सोऽपि चानमत् ॥ १५६ ॥ जगाद सादरं धन्य-स्तन्यमानकराञ्जलिः । क्षन्तव्यं तातपादैर्मे, बालचापलजृम्भितम् ॥ १५७॥ अथानन्दाद्भुताक्रान्तो, जातोऽसौ पुत्रदर्शनात् । उत्कल्लोलः कथं न स्याचन्द्रालोकनतोऽर्णवः ?॥१५॥ गृहान्तः स्थापयित्वाथ, तातमातङ्कवर्जितः । गूढाभिप्रायतो धन्यः, पुनर्वातायनं ययौ ॥१५९॥ . दुःखोपतापितखान्ता, धन्यमाताऽपि तावता । तं भर्तृशुद्धये प्राप्ता, जगाद सविषादहृत् ॥ १६० ॥ स्नुषां मे निस्तुषाचारां, यदि रे नैव मुञ्चसि । तदा तया समं क्रूर !, दूरे दूरेणुवद्रज ॥ १६१ ॥ तोषितो रोषितो वाऽपि, त्वं करोषि परं किमु ? । एक मेऽपय भर्तारं, जरया जर्जरं पुनः ॥ १६२ ॥ ॥ तया दुःखितया धन्य, एक्मुक्तः स वेगतः । ननाम ज्ञापयित्वा स्वं, साऽपि हृष्टा गृहे स्थिता ॥१६३॥ भ्रातरः कातरखान्ताः, क्रमात्पित्रादिशुद्धये । आयुर्वायुजवादायु-मता धन्येन चानताः ॥ १६४ ॥
॥ ४०॥
Jain EducationpNenal
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140