Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ ॐ55 दानक० ॥४३॥ विश्वस्यं देव ! नारीणां, नारीणां च विशेषतः । विरक्ता अरयो मन्ति, नार्यो रक्ता अपि क्षणात्॥२१७॥ यत उक्तम्-सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया। स्नेहलं दधिमभाति, पश्य मन्थानको न किम् ? ॥ | गृहीतहस्तकः प्रेयान् , प्रेयसीभिर्घरट्टवत् । भ्रमितः पितृमात्रादिस्नेहं दलयति क्षणात् ॥ २१९ ॥ नरः कुकुलनारीभिः, खाद्यमानोऽपि हृष्यति । असिर्भवति तेजस्वी, घृष्यमाणोऽपि शाणया ॥ २२०॥ चतुरः सृजता राजन्नुपायाँस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि, गृह्यन्ते येन योषितः॥ २२१॥ उपकारा जलासारा, इव नैके मया कृताः । अमूषु व्यर्थतां प्रापुः, परमूषरभूमिषु ॥ २२२ ॥ वहन्ति बन्धवः श्लिष्टा, भार्याभिस्तटभित्तिभिः । वारिताः सरितां वाहा, इवोन्मार्गप्रवृत्तितः॥२२३॥ उपायैर्मदभेदाय, मयैताः खेदितास्ततः । ज्वरनाशाय वैद्येन, तनवः शोषणैरिव ॥ २२४ ॥ इत्यादिप्रीतिवार्ताभिर्भूयो धन्येन रञ्जितः । तद्भाग्यामृतचित्रीयमाणोऽगान्निजमन्दिरम् ॥ २२५ ॥ नमस्यति स्म धन्योऽपि, पित्रादीन् मुदितान् मुदा। तत्पृष्टाः पूर्ववृत्तान्तं, तेऽप्याचख्युर्यथास्थितम् ॥२२६॥ ततः संमानयन भक्त्या, धन्यः खजनकादिकान् । रेजे धन्यवदान्येषु, चक्रवर्तीव राजसु ॥ २२७ ॥ ॥४३॥ Jain Education International For Private & Personel Use Only Shr.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140