Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 112
________________ दानक० ॥ ५२ ॥ Jain Education अथाधीतान्यविद्याया गीतविद्याविशारदम् । पुत्र्या वासवदत्ताया, राजा मृगयते गुरुम् ॥ ११ ॥ अवोचत्सचिवः सर्वगान्धर्वागमपारगः । अस्त्येक एवोदयनः, श्रीशतानीकनन्दनः ॥ १२ ॥ गीतेन मोहयन्नागान् वने वनात्यनागसः । असौ नित्यमुपायान्तु, बध्वा सोऽप्यत्र नीयते ॥ १३ ॥ कटवस्त्रमयो ह्यन्तः स्थितैश्चारभटैः क्रियाः । गजो गत्यादिकाः कुर्वन्, सत्यवद् भ्राम्यते वने ॥ १४ ॥ तदन्तः स्थैर्भटैस्तत्र सास्त्रैर्गीतरसादिव । आसीदद्भिः स बध्येत, गायँस्तद्व्यसनी नृपः ॥ १५ ॥ इति बानीत इह, स कन्यां शिक्षयिष्यति, ततो राजाज्ञया मध्यऽप्येतत्सर्वमचीकरत् ॥ १६ ॥ असत्यमपि सत्यं तं, गजं ज्ञात्वा वनेचराः । शतानीकसुतायाख्यन्, सोऽपि तं बन्ध्धुमागमत् ॥ १७ ॥ गायन्न सावुपसृतैः, कृत्रिमेभभटैर्युतम् । वीणाभृदेकको बाऽवन्तीशाय मुदार्पितः ॥ १८ ॥ तमायातं नृपः प्राहाऽध्यापय त्वं सुतां मम । गान्धर्व किन्तु नालोक्या, काणाक्षी लज्जते ह्यऽसौ ॥१९॥ गुरुः कुष्ठी त्वया नेक्ष्यः, कन्यामप्येवमूचिवान् । सोऽनयोर्जवनीं प्रादादन्तरे गुरुशिष्ययोः ॥ २० ॥ | तामथाध्यापिपद्वत्सराजो गान्धर्वमद्भुतम् । साऽपि सम्यग् निजधिया, विनयादग्रहीदिदम् ॥ २१ ॥ For Private & Personal Use Only अ० प० ८ ॥ ५२ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140