Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
NECESSARKARI
देयाऽन्यस्मै तु कन्येयं, नान्यो ह्यस्माद्वरो वरः । इति मत्रिगिरा राजा, वत्सेशाय कनी ददौ ॥ ४४ प्रदीपनमथान्येयुरविच्छिन्नमभूत्पुरि । अवन्तीशेनपृष्टश्चाभयोऽवक् तत्प्रतिक्रियाम् ॥ ४५॥ अग्निरेवौषधं ह्यग्नेरित्यशाम्यत्तथैव सः। पुनस्तेन वरं दत्तं, न्यासीचक्रेऽभयः सुधीः॥ ४६ ॥ अवंत्यामशिवं किञ्चिदन्यदा समजायत। प्रद्योतेन तत्प्रशान्त्यै, पृष्टोऽभाषत चाऽभयः ॥ ४७ ॥ सर्वा विभूषिता देव्योऽभ्यायान्त्वास्थानसद्मनि । दृष्ट्रा जयति या देवं, देव्या क्षेप्यो बलिस्तया ॥४८॥ शिवयाथ कृते तत्र, रोगशान्तिर्बभूवुषी । राजा तुर्यं वरमदात्, ययाचे चाऽभयोऽपि तान् ॥ १९ ॥ शिवाङ्कगस्त्वयि मिण्ठीभूतेऽनलगिरौ स्थितः । विशाम्यहमग्मिभीरुरथदारुकृतां चिताम् ॥ ५० ॥ विषण्णश्चण्डप्रद्योतो, वरान् दातुमशक्नुवन् । कृताञ्जलिर्विससर्ज, मगधाधीशधीसखम् ॥ ५१ ॥ धिया स्वयं विमोच्य खं, चण्डप्रद्योततोऽभयः । योगीन्द्र इव संसारात्, परां निवृतिमासदत् ॥५२॥ ततस्तत्कृतसत्कारः, पुरे राजगृहेऽव्रजत् । अभयः श्रेणिकोर्वीशनिर्मितागमनोत्सवः ॥ ५३ ॥ प्रमोदं मगधक्षमापः, प्राप खापत्यसङ्गमे । क्षीरोद इव पीयूषमयूखाभ्युदयेऽधिकम् ॥ ५४ ॥
Jain Educat
i on
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140