Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 118
________________ * दानक० प. * ॥५५॥ * * ईदृक्किमिति संभ्रान्तखान्तः खान्तरभक्तितः। तानाकार्य गतः सौधं, धन्यः सौजन्यसागरः ॥ ७७ ॥ नानाङ्गरागवस्त्राद्यैः, सत्कृत्याथ खबान्धवान् । पृष्ट्वा खरूपं ज्ञात्वा च, धन्यस्तानित्यभाषत ॥७८ ॥ इयं लक्ष्मीरिदं सौधमिमेऽश्वा द्विरदा इमे । इमे रथा इमे ग्रामा, भवतामेव लात तत् ॥ ७९ ॥ Hशस्यते नैव सा लक्ष्मीर्या न बन्धूपयोगिनी । अधिवेलेव तीरस्थतृषार्तानुपकारिणी ॥ ८० ॥ वर्णसंपत्तिवन्मेरोः, सा न मे रोचते रमा । परितो भ्राम्यतो मित्रस्यापि यानुपकारिणी ॥ ८१॥ अनुगृह्णीत मां पूज्यास्तिष्ठतात्र रमा इमाः। सफलीकुरुत खैरं, त्यागभोगैस्ततश्चिरम् ॥ ८२॥ तेऽप्यूचुस्ते लघोर्मध्ये, स्थास्यामो न वयं यतः । सहस्रांशुन किं नीचः, षोडशार्चिगृहे वसन् ? ॥८३॥ ततस्त्रयाणां भ्रातृणां, चतुर्दश चतुर्दश । धन्यो वदान्यकोटीरः, वर्णकोटीरदान्मुदा ॥ ८४ ॥ गुणैर्धन्यस्य दोषैश्च, तेषां लोकाश्चमत्कृताः । बाहुमुत्तम्भ्य वादीन्द्रा, इव न्यास्थन्निदं मिथः ॥८५॥ मात्सर्य निःखता चैषां, कोटिप्राप्तमिदं द्वयम् । बन्धुस्नेहो वदान्यत्वं, धन्यस्येदं द्वयं पुनः ॥ ८६ ॥ ॥ खकीयं परकीयं वा, धनं वाञ्छन्ति जन्तवः । विश्राणयन्त्यरिभ्योऽपि, ये तेजगति दुर्लभाः ॥ ८७॥3 * ॥५५॥ Jain Education Interno For Private & Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140