Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥४७॥
तन्मिथः शिथिलस्नेहेर्युष्माभिःश्रीकृते कलिः । न सेव्यः कलिनाम्ना यत् , फलदोऽपि किलोज्झ्यते॥६॥ ० ५० भवद्भिः सर्वदा स्थयमन्योऽन्यस्नेहतोऽपृथक् । गजेन्द्रमपि बनन्ति, संहतास्तन्तवोऽपि हि॥६५॥ भियन्ते भूधरा येन, धरा येन विदार्यते । संहतेः पश्यत प्रौढिं, तृणैस्तद्वारि वारितम् ॥ ६६ ॥ संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परित्यक्ता, न प्ररोहन्ति तण्डुलाः ॥ ६७ ॥ निजैरेव वृतः शोभां, लभते निर्धनैरपि । अन्तर्धाने कृते शाण्या, वस्त्रं ह्यद्देऽर्घमति ॥ ६८॥ प्रतापो गौरवं पूजा, श्रीर्यशः सुखसंपदः । कुले तावत् प्रवर्धन्ते, यावन्नोत्पद्यते कलिः ॥ ६९ ॥ परैरपरिभूतोऽपि, कुटुम्बकलिना नरः । क्षीयतेऽल्पदिनै राजयक्ष्मणेव महाभटः ॥ ७० ॥ पुत्रपौत्रादिवृद्धौ चेद्रोढुं शक्येत नो कलिः । तदा पृथक् पृथक् स्थेयं, हेयं चान्योन्यदौर्हदम् ॥७१॥ युष्मन्नामाङ्किता वत्साश्चत्वारः कलशा मया । चतुर्पु गृहकोणेषु, न्यस्ताः सन्ति हिताय वः ॥७२॥ ग्राह्यास्ते स्वखनामाङ्का, न कार्यश्च मिथः कलिः। चत्वारोऽपि यतः सन्ति, ते समानधनाः किल ॥७३॥4४ ॥ दत्त्वा सत्त्वाधिकः शिक्षामिति खतनुजन्मनाम्।क्षमयित्वा त्रिधा सत्त्वान् , स त्वापद् ासदां गतिम् ७४
Join Education
For Private
Personale
sainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140