Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यद्यद्गूढसमस्यादि, नराः परिणिनीषवः । बहवोऽपि तदाऽप्राक्षुस्तत्तन्मच विवेद सा ॥ ३२ ॥ अथान्यदा स्फुरद्गर्वा, सर्वान् पण्डितमानवान् । मृगाक्षी श्लोकमप्राक्षीत्साक्षीकृत्य नृपं यथा ॥३३॥ गङ्गायां दीयते दानमेकचित्तेन भाविना । दाताऽहो नरकं याति, प्रतिग्राही न जीवति ॥ ३४॥ । नास्यार्थ कोऽपि जानाति, ज्ञानातिशयवर्जितः। श्लोक आबालगोपालं, ख्यातो जातो जने ततः ॥३५॥ धन्यो लिखित्वा श्लोकार्थ, भूर्जे चैकां प्रहेलिकाम् । पाणीग्रहैषी प्राहैषीत्साऽप्यथैवमवाचयत् ॥ ३६॥ मीनो लाता गलो देयं, कन्ये! दाताऽत्र धीवरः । फलं यजायते तत्र, तयोस्तद्विदितं जने ॥ ३७॥ एकः श्लोको मदुक्तोऽपि, त्वया ज्ञेयोऽयमर्थतः। प्रहेलिकाब्जिनीकेलिवरले! सरले यथा ॥ ३८॥ न लगेन्नागनारङ्गे, निम्बतुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव, मा मेत्युक्ते पुनर्लगेत् ॥ ३९ ॥ इति तज्ज्ञापितेन वश्लोकार्थेन चमत्कृता । चित्ते कन्याऽथ धन्यात्मश्लोकवाच्यं व्यचिन्तयत् ॥ ४०॥3 न विवेद परं वेदागमस्येव जनङ्गमी । अर्थ धन्योक्तवृत्तस्य, सा धीमत्यपि किञ्चन ॥ ४१॥ १ हंसि ।
Jain Education Intel
For Private
Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140