Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 97
________________ EUSKA गीतगानं विसृज्याथ, कन्याऽवसथमाययौ । अवादीच नृपं तात!, प्रतिज्ञामिति मे शृणु ॥ ११ ॥ खगीतकलयाऽऽकृष्य, प्रहृष्यन्मानसां मृगीम् । हारं यो मे ग्रहीताऽरं, परिणेता स एव माम् ॥ १२ तस्याः सन्धा प्रसिद्धाऽसौ, सर्वत्र नगरेऽभवत् । प्रथते ह्यद्भुता वार्ता, तैलबिन्दुरिवाम्बुनि ॥ १३ ॥ अथो जितारिसूसन्धां, धानसारिर्निशम्य ताम् । सभां प्राप महीपस्य, पश्यन् पौरजनश्रियम् ॥ १४॥ उवाच च महीनाथ!, गीताकृष्टापि चेन्मृगी । त्रस्ताऽन्यत्र प्रयात्येषाऽद्भुता गीतकला हि का?॥ १५॥ मृदङ्गभेरीभाङ्कारैरत्रस्ता जनसङ्कुले । आयाति चेन्मृगी गीताकृष्टा गीतकला हि सा ॥ १६ ॥ दृष्ट्वा तमद्भुताकारं, तच्चातुर्यचमत्कृतः । तन्मृग्यानयने राजा, हृष्टो धन्यं न्ययुत सः॥ १७ ॥ वीणामादाय धन्योऽपि, गन्धर्वपरिवारितः । प्राप्तस्तत्र वने गीतं, गीतवान् मधुरखरम् ॥ १८॥ मलयप्राप्तेन गीतेन, तदाऽऽकृष्टा, मृगाङ्गनाः। काननान्तर्निवासिन्यो, धन्योपान्तमुपाययुः ॥ १९ ॥ हारालङ्कतकण्ठापि, मृगी गीतवशीकृता । धन्यस्य पुरतस्तस्थौ, प्रियेव हृदयेशितः॥२०॥ गायन्नेव ततोऽचालीद्धन्यो नगरसंमुखम् । इन्द्रजालकलाशाली, लोकैरिव मृगैः समम् ॥ २१ ॥ RARAA%* *%% Jain Education For Private & Personel Use Only I mjainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140